SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७१३ पिण्डायस न. पिण्ड संहतमयः अच् समा० । तीक्षणायसे । पिण्डार पु० पिण्ड संघात छति -अण । विकतक्षे, पण के गोमे च । । च्याञ्च । स्वार्थ कन् अत्रैव । पिण्डालु पु० पिण्डाकार ग्रानुः । (गोलयालु) कन्दभेदे, कन्दगुडूपिण्डि(ण्डो) (ण्डिका) स्यी० पिडि-इन् वा डीम् खार्थ कन् वा । सर्व कालामञ्जनाधारे रघचक्रमध्ये स्थाने रथनामौ, पीठ, जानुनो उधस्थे मांसल प्रदेश च । पिण्डित वि०पिण्डि -क्त | संहते, घनीभूते, गुणिते च | तुरस्क पु०॥ पिण्डि ला स्त्री० पिण्ड पिण्डाकार फलमस्त्यस्याः दूलच् । गोड - ___म्बायां (मोसुक) । पिण्डोतक पु० पिण्डों खल्यपिण्ड फलपुष्पहारा त कति अनुकरोति तक- हासे अन् । मदनक्ष, तगरे च | पिण्डोतगर पु० पिण्ड्या खल्पपिण्डे नोपलक्षित स्त गरः । तगर यज्ञ भिण्डोपुष्य पु० पिण्ड्या उपलक्षितं पुष्पमस्य | अशोकज । पिडोर पु० पिण्ड पिण्डाकार फनमोरयति ईर-अण । दाडि भने । नीरसे नि । पगडीशूर पु० पिण्डयां भोजने एम नाचत्र प्यूरः । गेहेनहिनि, युवादावसमर्थ । [ ज्योतिमतीलतायाम् । पिला स्त्री० पण्य ते स्तूयते रोगहन्तृ त्वे न यत् प० इत्वम् । पिण्याक पु० न० मण-व्यवहारे याकन नि । तिलकरके (खन्न) हिङ्गः 'न, वाढोके च । सिहके पु०स्त्री० स्त्रीत्वे डीम् । पितामह चु० पितु: पिता पिट+डामह । पितुः पित रि, पिट पिना दयोऽप्यन । तत्पल्या स्त्री० डीप् । पित पु. पाति रक्षति पा-टच नि० । जनके । माला सहोली मिट शेषः । मातापिलो: दिवः । पिटकानन न० ६० । श्लवाने । पिटान पिटस्ट हादयोऽन्यत्र । पिटतीर्थ न० ६ त । गयायाम् तर्ज न्यङ्ग छयोर्म ध्यागे च । पिटपति गु० ईत२ । यमे । पिटराजादयोऽम्यत्र । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy