SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७१. पिक पु० अपि-कायति कै-क अपेरतोलोपः । कोकिले । पिकप्रिया स्त्री० त० । महाजम्ब पाम् । पिकबन्ध पु० त० । आमक्ष । पिङ्ग पु० पिजि-वर्णे-अच् नइ का. कुत्वम् । मूषके दीपशिखाम पिङ्गलबसे च । तदति वि० । हरिताले न० । गोरोचनायां, नालिकायां दुर्गायाम हरिद्रायां, हिङ्गनि, बंगरोचनायाञ्च स्त्री० टाप् । शमीयन स्त्री० डीप । पिङ्गल पु. पिङ्ग लाति-ला-क, पिजि-कलच या कुत्वम् । नागभे दे। रुदे, सूर्य पारिपार्श्विके, वानरे, निधिभेदे, मुनिमेदे, मङ्गले ग्रहे, स्थावर विषभेदे, क्षुद्रोल के ६०वर्षमध्ये "पिङ्गले चारुपद्मानि ! दुर्मिन नम्मंदातटे” इत्य कलक्षणे वत्स रभेदे, प्राकृतच्छन्दोग्रन्थ कारके, नागरूपे मुनिभे दे, दीपशिखातुल्ये वणे च नद्दति त्रि० । “कम्ददिग्गजस्य योपिति" नाड़ीमेदे, राजनीती, शिंशपाक्षे वाम - नाख्यदिग्गजस्य योघिति, वेश्याभेदे च स्त्री० दाए । 'यथा नं - छिद्य कान्ताशां सुखं सुष्वाय पिङ्गले"वि पुराणम् । मिङ्गल लौह न. लौह धातुः कर्म ० । पित्तले । पिङ्गाक्ष पु० पिङ्ग अक्षिणी यस्य घच् समा० । शिवे तस्य टतीयेक्षण स्याग्निरूपत्वात्तथात्वम् । पिङ्गक्षणोऽप्यत्र । पिचण्ड पु० अपि+चम-ड तस्य नेत्त्वम् अपेरल्लोपः | उदरे, पशोरव यवे च । ट० इत्त्वम् । पिचिण्डोऽप्यत्र । पिच चिण्डिल वि पिच( चि)ण्ड+अस्त्यर्मे दूलच् । बन्दिले, हत्कुक्षौ । पिचव्य पु० पिच के ढलाय साधु यत् । कासियक्ष । पिचु पु० पच-उ प० । कार्पासले, (तुला) कुठभेदे, कर्षे, असुरभे दे, - शस्यभेदे, च । पिचुक पु० पिचुरिव कायति के-क। मदन (मयना) । पिचल न० ६० । ढले, तुला)। [ वृक्ष। पिचुमन्द (६ पु० पिचं कुछ मन्दयात, महाति वा ग्रच । निम्ब For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy