SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भारतेऽनया ल्युट डीप् । गङ्गायां, हरीतक्या, तुलस्याञ्च स्त्री परिनतासाधके लि० । पाश पु० पश्यते बध्यतेऽनेन पश-घञ, 1 मगविहगादिबन्धने रज भेटे (फांद) रज्नु मात्र च । केशादुत्तर पाशः सङ्घार्थः । यथा केशपाशः । कर्णात् परः शोभार्थः । यथा कर्ग पाश: शोभन कर्ण इत्यर्थः । छात्रादिभ्यः पाश । अपकृष्ण छात्र इत्याद्यः | पाशक पु. पश-एव ल । द्यूतक्रीड़ासाधने गुटिकादौ (पाशा) । पाशपाणि पु० पाशः पाणौ यस्य । वरुण पाशहनादयोऽप्यन पाश+नि । पाशीत्ययाव । पाशुपत पु० पशुपतेरिदं, मोऽस्य देवता या अण । पकरणे । ब्रत. भेदे, अस्वभेदे च नः । तद्भक्त त्रि। [वश्यधर्मे । पाशुपाल्य न० पशून् पालयति या तस्य भावः ततः ध्यत्र। पाचात्य वि० पश्चाद् भवः त्यक् । पश्चिमदेशभवे ।। पाग्या स्त्री० पाशानां समूहः यत् । पाशममहे ।। यात्र(ख) ण्ड पु० पाति रक्षति दुरितेभ्यः पा-किप पाः वेदधर्मस्त" प्रण्डयति निष्फल करोति, खण्डयति वा । “पालनाच्च बयोधर्मपान्दन निमद्यते (घ) खण्डयन्ति तु त यस्मात् पा(घ)खण्डस्तन कीर्तिता” इत्यु त वेदाचारत्यागिनि । 'पाषण्डिन् पु० धां वेदधर्म घण्ड यति घण्ड+णिच् इनि । पापण्ड पाषाण पु. पिनष्टि पिक-संचूगने आमच् ४० | प्रस्तरे अल्पार्थे डीप । (वाटखारा) तुलासानपाघाणे । 'पाषाण दारक पु. पापाण' दारयति ह-एव ल । टङ्का स्त्र (पाथर काटानी) | युच् । पापाणदारणोऽन्यत्र । पाषाणभेदन पु• पापाणं भिनत्ति ल्यु । (हाड़जोड़ा) क्षभेदे ।. पाषाणभदिन् पु. पाधाणं भिनत्ति भिद-णिनि ( पाथुरचुर ) । नभेदे । पि गतौ तु. सक० पर० अनिट् । पियति | अपंधीत् । .. . For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy