SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [७०८] शयित तत्वावस्यो नयने (पाशमोड़ा) पाश्वस्य पराचौ । सुपस्य हरेः भाद्रशुलहादश्यां कर्तव्ये पार्श्वपरिवर्तनाख्ये उत्सवभेदे च । पार्श्वस्थास्थि न० कर्म० । (पाजर) शरीरपार्श्वस्थिते अस्थि । पार्षद पु० पर्षदि भवस्तत्र स्थितो वा अण सभास्थ । ष्यञ् पाई द्योऽन्यत्र माषिा पु० स्वी• टप-नि नि० साहः । पादग्रन्थे गुल्फस्याधोभागे ! (गोड़ारि) पृष्ठे, सैन्यष्टथे, जिगीषायाञ्च पु. । माणिग्राह पु० पाणिं पृष्ठ पदं ग्टह्णाति अगा । विजयाय जिगमिषोः पश्चात् पदग्राहिणि पृष्ठस्थ शलौ । पाल रक्षण चु० उ० स० सेट । पान यति ते अपीपलत् त । पाल लि. पालयति पाल-अन् । रक्षके “पाल दोषविनाशे च पाले दण्डो विधीयते” इति स्मतिः । पालक पु० पालयति पाल-एव ल । अश्वरक्षके, चित्रकार ने च । पालघ्न पु० पाल छत्र हन्ति हन-ठक । छत्राख्ये जलज ट गारे दे। पालङ्ग पु० पाल -सम्प० किप पाला अङ्ग्य ते अङ्क-घञ् । (पालङ) शाकभेदे स्वीत्वमपि डीम् । अव । कुन्टु मधे वी. गौ०डीम् । कर्मणि यत् पालङ्याध्यत्र । पालाश न० पलाशं पर्ण मस्त्यस्य प्रज्ञाद्यण । तेजपत्र । तहगोऽस्त्यस्य । हरिहणे पु० तदलि, पलाशस्यो दम् अण । पलाशसम्बन्धिनि च वि० । 'नामस्य पालाशोदण्ड” इति स्मृतिः । मालि(लो) पाल-इन् वा डीम् । कोणे, पनौ, यकायाम, सेतो, प्रान्तभागे, प्रशंसायां, कोड़े, च । स्वार्थे कन् । कोणे, कर्णपो च । थालिन्द पु० पालि ददादि दा-क पृ० सम् | कुन्दम्जे । श्यामा. लतायां स्त्री० गौरा० डीघ । यावक पु० पुनाति पू-ण्वुल । वङ्गो, वैद्य ताग्नौ च । पावकि पु. पायक अपत्यार्थ इ । कार्तिकेये स हि शिवथीर्यात ____ वहौ निहिताज्जात इति पुराणम् । पावन पु• पावयति पू-णिच-ल्य । अग्नौ, व्यासे, सिह के, पीतम राज च । गोमये, प्रायश्चित्त', कच्छमाध्य कर्मणि, व म. For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy