________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७०७
परिभद्राय कायति के-क | देवदारुरक्ष, निम्बरक्षच पु० ।
कुष्ठौ धौ न । पारिमाव्य न० परिभवाय रोगप्रशमनाय हितः ष्यत्र । कुष्ठौधौ ।
परिभा: प्रतिभयो भावः ष्यत्र । प्रतिभभवने “साथित्व प्राति
भाब्यञ्चे"ति मतिः । पारिमाण्डल्य न० परितो मण्डल' यग्य, सर्वत्र विद्यमानत्वात् पारे
मण्डल: परमाण स्तस्य भावः ध्यत्र । त्यायोत कारणतान्ये परमाग्नु परिमाण ।
ख्याते वृक्ष । धारिश षु० पिपुर्ति पृ णिनि पारो तश्यति शो-क । (पलाश पिपुल) पारेषद नि० परिदि भव: निति वा अण । सभास्थे सभ्य । यज । पारिप्द्योऽम्यत्र ।
[बलये, कट के । पारिहार्य र परिहियतेऽसौ परि+हृ-कर्मणि घञ स्वार्थे ष्यत्र । पारीण त्रि० पार गच्छति प्रार-घञ । पारणे, कर्म समाप्तिकारके । पार्थ पु० स्थाया अपत्यम् अण् । पृथा पुत्र', युधिष्ठिरादौ, अर्जु ने
चन, पृथवीपतौ च । पार्थिव पु० पृथिव्या ईश्वरः अण । राजनि । पृथिव्या विकारः दूद
या अग्ण । भूमिमवे लि० । सीतायां स्त्री० । तगर पुष्मे न० । पावंगा लिपर्वणि पूर्णिमादौ भवः अण । पूरिस मादिभवे "न
शारदः पार्वणशर्वरीशुर” इति नैषधम् पर्वणि अमावस्थादौ विहितम्
अण । स्मृत्यु के श्राद्धभेदे न०। -वनिप प्रज्ञाद्यण । मगभेदे पु०। पात ए० पर्वते भवः अण । (घोड़ानिम) निम्बभेदे, पर्वतजातमात्र
वि० । शझकयां, गोपालपूतिकायां, जीवन्त्यां, सौराष्ट्रमत्तिका.
याम्, जुद्रपापागभेदायां, धातक्यां, दुर्गायाञ्च स्त्री० डीम् । पार्वतीनन्दन पु० त० | कार्तिकेये, पार्वतीसुतादयोऽन्यत्र । पार्वतेय न • पर्व ते भव ढक । मौवीराञ्जने । सूर्यावर्त चे पु० । पाच गु० न० स्प श-श्व ण धातोः स च । कक्षाधोभागे, समीपे, चक्रे, ____ पाशे च । पर्श नां पास्या समूहः पy+णम् । पY मम हे न०॥ माखपरिवर्तन न. पान परिवर्तनम् । यत् पार्श्वमधःस्थापयित्वा
For Private And Personal Use Only