________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पारावतपदी स्तो० पारावतस्येव पादौ यस्याः ङोप पदादेशः ।
काकजसायाम् । पारावताकि पु. पारावतस्या व रिख मनमस्य । ज्योतिप्य तीन तायाम् । पारावारीण वि० पारमवारञ्च गच्छति सल। तटय गामिनि, ससु.
द्रपारगे च । पारापारीणोऽधन । पाराशर पु° पराशरखापत्यम् शिवायण । वेदव्यासे । तेन प्रोक्तमि
न्य गण । पराशरोक्त भिक्षमूल । तत्तौ स्त्री. डा. । “कलो
पाराशरो स्मृति"रिति स्मृति: । पाराशरिन् । पराशरेण प्रोक्त मिनुस्मृलम च यतयाऽत्य व इनि ।
भित्त के सर्व कर्मत्यागिनि मंन्यासिनि । पाराशयं पु० पराशरस्थापत्य गर्गादित्वात् यञ् । वेदव्यासे । यत
दूञ पाराशरिरप्यत्र । पारिकाशित पु० पारमखास्ति इन पारि ब्रह्म ज्ञान तत्कत
गिनि | मौन व्रतधारिणि वाच यमे मुनिभे दे । पारिजात पु० पारमग्यास्ति पारी समुद्र तल जात: जन-ला ।
देवतभेदे । स्वाथ कन् | अत्रैव । पारिणाय्य त्रि. परिणयकाले लब्धमु प्यत्र । विवाहकाले लब्ध
धने । “मातुः पारिणाय्य म्बियो विमजेरनिति समति: । पारिरीन्द्र पु० पृणाति हिनस्ति णिनि पारी इन्द्र दूब शकन्धा ।
वा । सिंह, अजगरमर्षे च । पारिपयिक पु. परिपन्थं ग्टहाति ठक् । पन्यादेशश्च । चौरे । पारिपा(या)त्र पु० विन्ध्य पर्वत पश्चिमदेशे मालनदे शस्य गीमापर्यते !
स्वार्थ कन् । तत्र । पारिपाश्विक पु० परिपार्श्व ग्टहाति तत्र चरति वा टक् । स्थान · धारस्य पार्श्व चरे नटे, “नटो विदूधको वापि पारिपालिका
वेत सा. ६ प० । पारिप्लव न० परि +प्ल-अव् खार्थेऽए । चञ्चले, याकुले व । पारिभद्र क) पु० परितो भद्रमस्त्य म्य प्रज्ञाद्य (पान देमादर) हथे
For Private And Personal Use Only