________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[७०५
टारगमने “पारदाय पारिवित्त मत्य पपात कगणने स्मृतिः । पारमार्थिक वि. परमार्थाय पारलौकिकधर्माय हित ठक् । पर.
मार्थोपायभूते श्रेय साधने कर्मणि । पारम्पर्य न० परम्परैय स्वार्थ ष्यत्र । कुलादिपरम्परयाम् "पार
म्पर्य क्रमागत” इति स्मृतिः । पारम्पर्योपदेग पु० पारम्पया पित्रादिपरम्परया उपदेशः न तु
माक्षात्कारादित्जानम् । ऐतिय “यथा इह पटे य” दूयादि
कपटिग्यते एव सः, न तु तत्र यक्षः केनचित् दृश्यते । पारलौकिक त्रि. परलो काय हित ठम् विपदधिः । परलोके,
जन्मान्तरादौ, हिते कर्मणि । पारशव पु . "निषादः शूद्रक न्यायों यः पारशव उच्यते । स पारय.
नव शवस्तस्मात् पारशयः ममत" इति मन की अदायां म्यूट्रायां ब्राह्मणे नोत्पादिते निघादरूपे सङ्कीर्ण वर्गा, परस्त्रीतनये, लौहे
च । परशु+इदमर्थे ऽण । परशुसम्बन्धिनि नि। पारश्वध पु. परश्वधः प्रहरणमख अण । परशुना युनकर्तरि ।
ठक । पारश्वधिकोऽन्यत्र । पारमीक गु० देशभेदे तहशस्थे जने ब०१० । “पारसीकांस्त तोजेतु"
मिति रघुः । तद्दशस्थ घोट के पु० (आरविघोड़ा)। पारस्य त्रि. परस्त्रिया अपत्य ञ, दूनङादेशः । जारले परस्त्रियाः सुते ।
[ (पायर।)। पारापत पु० पारादण्यापतति ममणा या+पत-अच् । पारावते पारापावार न पारमपारञ्चास्त्यस्य अर्थ आद्य च् । समुद्र ।।
तटहये | पारावार शब्दोऽप्य मयता ।। पारायण न० पारं समाप्तिमयतेऽनेन अय-ल्य ट | साकल्य, ग्रन्थादीनाभाद्य न, तत् पाठ न !
[राद्यन्स पाठ के। पारायणिक लि. पारायणमाद्य तमावत यति ठक् । पुराणा देपारावत पु. पर जीवमति ज्ञानोपदेशेन अव--शट परावन् दत्ता
लेयः तस्येदमित्या । कपोते (पायरा)।
For Private And Personal Use Only