SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [७०५ टारगमने “पारदाय पारिवित्त मत्य पपात कगणने स्मृतिः । पारमार्थिक वि. परमार्थाय पारलौकिकधर्माय हित ठक् । पर. मार्थोपायभूते श्रेय साधने कर्मणि । पारम्पर्य न० परम्परैय स्वार्थ ष्यत्र । कुलादिपरम्परयाम् "पार म्पर्य क्रमागत” इति स्मृतिः । पारम्पर्योपदेग पु० पारम्पया पित्रादिपरम्परया उपदेशः न तु माक्षात्कारादित्जानम् । ऐतिय “यथा इह पटे य” दूयादि कपटिग्यते एव सः, न तु तत्र यक्षः केनचित् दृश्यते । पारलौकिक त्रि. परलो काय हित ठम् विपदधिः । परलोके, जन्मान्तरादौ, हिते कर्मणि । पारशव पु . "निषादः शूद्रक न्यायों यः पारशव उच्यते । स पारय. नव शवस्तस्मात् पारशयः ममत" इति मन की अदायां म्यूट्रायां ब्राह्मणे नोत्पादिते निघादरूपे सङ्कीर्ण वर्गा, परस्त्रीतनये, लौहे च । परशु+इदमर्थे ऽण । परशुसम्बन्धिनि नि। पारश्वध पु. परश्वधः प्रहरणमख अण । परशुना युनकर्तरि । ठक । पारश्वधिकोऽन्यत्र । पारमीक गु० देशभेदे तहशस्थे जने ब०१० । “पारसीकांस्त तोजेतु" मिति रघुः । तद्दशस्थ घोट के पु० (आरविघोड़ा)। पारस्य त्रि. परस्त्रिया अपत्य ञ, दूनङादेशः । जारले परस्त्रियाः सुते । [ (पायर।)। पारापत पु० पारादण्यापतति ममणा या+पत-अच् । पारावते पारापावार न पारमपारञ्चास्त्यस्य अर्थ आद्य च् । समुद्र ।। तटहये | पारावार शब्दोऽप्य मयता ।। पारायण न० पारं समाप्तिमयतेऽनेन अय-ल्य ट | साकल्य, ग्रन्थादीनाभाद्य न, तत् पाठ न ! [राद्यन्स पाठ के। पारायणिक लि. पारायणमाद्य तमावत यति ठक् । पुराणा देपारावत पु. पर जीवमति ज्ञानोपदेशेन अव--शट परावन् दत्ता लेयः तस्येदमित्या । कपोते (पायरा)। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy