SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [७०४ बामन न० पा-मनिन् । विवचिकायां (खोस पाचड़ा) स्त्रीत्वमपि ____ मनन्तात् डीप । पामाप्यत्र । मामघ्न पु० पाम हलि हन-टक । गन्ध के | कटक्या स्त्री॰ डीम् । पामन लि. पामास्त्यस्य अस्त्यर्श नं । पामरोगवति । पार त्रि० पाति किप पाः त्रयीधर्म: स वियतेऽनेन -घ । मर्ख, नीरे, खले च । [ गुडच्याम् । पामरोद्धारा स्त्री० पामरमुडर त उट्-हृ अण अजादित्वात् टाप । पामारि पु० त० । गन्धके तत्म वने हि पामरोगनागः । पायत T० पयसि दुग्धे संस्कृतः अण । परमाने । पयः सम्बन्धिान त्रि. "पायसं दधिसक” इति स्मृतिः | चन्दने च ।। पायु पु० पः-उप । अपानवायु स्थाने । प्राय्य न० मीयतेऽनेन मा-ण्यत् नि० पादेशः । परिमाग । पानीये न । निन्दनीये त्रि। [ अपपारत् त । पार कर्म समाप्तौ अद० नु० उभ० स० सेट् । पारयति ते पार न परमेव अण पारं परं तीरं ट-घज वा । नदोलस नेन प्राप्य __ परे तीरे । पार-अच्-घज। प्रान्तभागे । यारक्य वि० परलोकाय हित ध्यञ् । कुक च ! परलोकहितमाधने कर्मणि । प्रगामिग्धि च । पारग लि. पार गच्छत गम्-ड । कर्म समाप्तिकर्तरि, परपारंगन्तरि पारण न. पार-ल्य ट । व्रतान्तभोजने । युच् । तत्र व स्त्री . । "तत्र पारणा खा"दिति रघ: । --मिा च-ला । मेघे पु० । पारतन्त्रर न० परतन्त्रख भाषः प्यञ् । पराधीनत्वे “पारतन्त्य विधे; कुत" इति मीमांसा । [ कमाण परलोकमवे च । पारत्रिक लि. परल भा, हित वा ठक। परलोकहितकार के पारद (तर) पु० प-णिच-तम्, पृ० तस्य दः वा । धातुमे दे । पारा, पार ददाति दा-क | पारदायिनि त्रि । पारदारिक पु० परस्य दारान् गच्छति ठका । यथेष्ट परस्त्रीय मिरिण : मारदार्थ पुपरख दारा एक दारा यस तस्य भावः ध्यञ ! पर... For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy