SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [७.३] अपां स्त्रीत्वन स्त्रीत्वमपि । पाद्याः पाद्याः इत्यादि पाद्यदानमन्त्र । पान न० पा-ल्य ट् । द्रवद्रव्यस्य गलाध:संयोजने, रक्षणे च प्राधारे ___ल्युट् । पानभाजने । पानगोष्ठी स्त्री . पानाथं गोष्ठीसभा । (चक्र) पानार्थ सभार्याम् । पानभाजन न० पोयतेऽस्मिन् पा-ल्य टु कर्म । पानपात्र पान पालादयोऽप्यत्र । पानीय न० पीयते यत् पा-अनीयर । जले | पातव्य' रक्षित व्य च कि । कुम्भवाम् । पानीपृष्ठ ज पु. पानी यष्ट जलोपरि जायते जन-ड । ( पाना ) पानौयफल न०६त । (माखना) जलकन्दफनभेदे । प.नीमूलकन पानीये भूलं यस्य कम् । सोमराज्याम् । पा सोयशालिका स्त्रो. पीय तेऽम्याम् अाधारे अनीयर् तादृशी पा. नीवितरणथं या या शाला स्वार्थ कन् । प्रपायाम् (जलछत्रपट हे । पानोरातलक न० कर्म । (पानिप्रामला) तन दे । पान्य . पन्थानं गच्छति पथिन्+अग्ण पन्थादेशः । पथिके । पाप न. पाति रति आत्मानम स्मात् पा-अपादाने प | नाक हेतो दुरटुटे, तत्साधने हिनादौ, ज्योति घोकेप अोनचन्द्ररविप्रतिध ग्रहेप । [पापनाशके वि । प.पन्न पु० पापं हन्ति ठक् । तिले तस्य हि दानेन पापनाशकत्वम् । प.पवेली स्त्री• पुनः पुन: पति पा-यः--अन् पापचोवायुस्तमीर यति ईर-अण रस्य लः । (आकनादि) पाठालतायाम् । पापपुरुष पु० पापात्मक : पुरुषः पुरुघाकारः । तन्त्रोक्त वाम कुक्षिस्थे पापात्म के ध्ये ये नराकारे पदार्थे । पापगमती स्त्रो० पापं शम्य ते ऽनया शम--णिच् - करगो ल्य ट् । डीम् । शमीन। पापात्मन पु. पापयुक्त आत्मा अन्तः करणं यस्य । पापान्विते जीते ''पापात्मा पापसम्भव” इति पुराणम् । पामन पु० ग्रामोति व्याप्नोति आप-मनिन् नि । पामे ।। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy