________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धाओं तेन सह, तत्पश्चादा पेये मधुगुड़ादौ पानस्य जलस्य समीमे
अव्ययी० । जलसामीप्थे अध्य० । अनपूर्व पु० अनुगतं पूर्व परिपाटी गतिसः । यथाक्रमे । अनुप्रास: पु० अनुगतः रसाद्यनुगुणं प्रकृष्ट मासं वर्णन्यासं समपर्णर
चनां समवोच्चारणं वा कानु+प्र- अस् घञ् । अलङ्कारे प्रसिद्दे
खरवैषम्येऽपि समयानां रचनायाम् । अनुप्लव पु० अनु+न-अच् सहाये, अनुचरे, दामे च । अनबन्ध पु० अनु+बन्ध-यथायथं भावादी धञ् । बन्धने, इच्छापूर्व
कदोषकरणे, वातपित्तादिदोषाणामप्राधान्य, प्रकृतिप्रत्ययागमादेशानां गुणटनादिकार्य विशेषार्थमनुबन्धनीये परिमिष्पचपदकाले यु अश्रयमाणतया नश्वरे इत्म जया कतलोपे वादी, मुख्यानुयायिनि अप्रधाने,प्रतस्वानुवर्त्त ने संबन्ध , पाश्चाद्भाव्य शुभपरिणामे, शास्त्र
खादौ वक्तथ घु, अधिकारिविषयप्रयोजनसम्बन्धेषु लेशे,फलसाधने च अनुबन्धिन् त्रि० अनुबध्नाति अनु+बन्ध-णिनि | सहचरे, कानुचरे'
अनुरोधिनि, ब्यापके च । स्त्रियां ङीप् । अनुबन्धौ स्त्री० अनुबध्यतेऽतिश्वासेन व्याप्रियतेऽनया अनु+अन्ध-घ
गौरा० डीष । हिकारोगे. दृष्णायाञ्च । अनुबन्धा त्रि० बधार्थ बन्धोऽनुबन्धः ण्यत् । बधार्थ बड़े गवादौ । अनुबोध पु० अनु+बुध-णिच् धा । पूर्वलिप्तचन्दनादेर्गन्धोद्दीपनार्थ
पुनर्मर्दनादौ पश्चाबोधे च । अनुभव पु० अनु+भू-अपू । स्मृतिभिन्ने जाने । अनुभाव पु० अनुभावयति उद्बोधयत्यनेन अनु+भ-णिच-करणे -
घज । कोपदण्डादिजाते राज्ञां तेजोविशेधे । सामर्थ्य च । कतरि भूचि । अलङ्कारशास्त्र प्रसिद्ध रमव्यञ्जके । “भावं मनोगतं साक्षात् स्वगत' व्ययन्ति ये । तेऽनुभावा इति ख्याताः" इत्य क्तलक्षणे च मङ्गादौ ।
हनार्थमनुज्ञाते । अतुमत त्रि० अनु+मन-क्क । स्वयं प्रयत्ते इर्द क्रियतामिति प्रोत्माअनुमति स्त्री० अनु+मन-निन् । अनुमती अनुत्तायाम् । अनुमन्यते
For Private And Personal Use Only