________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७०२]
मादग्रहण न० पादयोः ग्रहण यत्र । पादग्रहण पूर्व के प्रधामभे दें
अमष्य पादग्रहणं प्रत्वहञ्चाभिवादन मिति मनुः । पादचारिन् पु० पादेन चरति चर-णिनि ३त। पदातौ । पाँ
गन्तरि त्रि पादत्राण न० पादौ लायेते येन -करण ल्य त् । पादुकायाम् । पादप पु० पादेन मलेन पिवनि मिक्त जलम् पा-क। वन | पादं
पाति रक्षति पा-क! पादपीठे । पादपर हा स्त्री० पादपं रोहति रुह-क। बन्दायाम् (परगाछा) पादपीठ न० ६० । पादस्थापनासने । मिहामनं तम्य मपादपो
ठाम"ति भट्टिः । पादुकायां स्त्री० टाम् । पादमन न. ६ तक। चरणस्याधोभागे । पादरोह पु० पादेन मूलेन रोहति रुह - अच । वटवृक्ष । पादवल्मीक न० पादस्य वल्मो कमिव । स्लीपदरोगे (गोद)। पादविक लि. पदवों धावति ठक । पथिके पथिधावके । पादविरजम् स्त्री. पादौ विरजसो धूलियू यौ यस्याः । ५व , पादुकायाम् ।
[ टानाटो पादशस् अव्य ० पादं पादं ददाति करोति वा शम् । ( पोयापोया ) पादशैल पु० पादाकारः शैलः । प्रत्यन्त पर्वते । पाद स्फोट पु० । पादौ स्फोटयति अस् । रोगभेदे । पादाग्र न. ६ त। चरणाग्रभागे प्रपदे । मादाङ्गद न. पादस्य अङ्गदमिव । नपरे । पादात न. पदातीनां समूहः अण् । सैन्य समुदाये पादाभ्यामतति
गछति अच् । पदातौ सत्य । पादातिपादाति कोऽप्यन । पाद का स्त्री० पद-निण-ऊ ततः स्वार्थ कन् हवः । चर्ममो मा.
दा छादने पदार्थ (जुता)। क नभावे पादूरप्यव । पादुकाकार पु० पादुकां करोति क-अ उप । चर्मकारे पाटू
सत्पादुकाक दादयोऽन्यत्र । माय न० पादाय पादप्रक्षालनाय साध यत् । पादपक्षाननार्थ जले
For Private And Personal Use Only