SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७०२] मादग्रहण न० पादयोः ग्रहण यत्र । पादग्रहण पूर्व के प्रधामभे दें अमष्य पादग्रहणं प्रत्वहञ्चाभिवादन मिति मनुः । पादचारिन् पु० पादेन चरति चर-णिनि ३त। पदातौ । पाँ गन्तरि त्रि पादत्राण न० पादौ लायेते येन -करण ल्य त् । पादुकायाम् । पादप पु० पादेन मलेन पिवनि मिक्त जलम् पा-क। वन | पादं पाति रक्षति पा-क! पादपीठे । पादपर हा स्त्री० पादपं रोहति रुह-क। बन्दायाम् (परगाछा) पादपीठ न० ६० । पादस्थापनासने । मिहामनं तम्य मपादपो ठाम"ति भट्टिः । पादुकायां स्त्री० टाम् । पादमन न. ६ तक। चरणस्याधोभागे । पादरोह पु० पादेन मूलेन रोहति रुह - अच । वटवृक्ष । पादवल्मीक न० पादस्य वल्मो कमिव । स्लीपदरोगे (गोद)। पादविक लि. पदवों धावति ठक । पथिके पथिधावके । पादविरजम् स्त्री. पादौ विरजसो धूलियू यौ यस्याः । ५व , पादुकायाम् । [ टानाटो पादशस् अव्य ० पादं पादं ददाति करोति वा शम् । ( पोयापोया ) पादशैल पु० पादाकारः शैलः । प्रत्यन्त पर्वते । पाद स्फोट पु० । पादौ स्फोटयति अस् । रोगभेदे । पादाग्र न. ६ त। चरणाग्रभागे प्रपदे । मादाङ्गद न. पादस्य अङ्गदमिव । नपरे । पादात न. पदातीनां समूहः अण् । सैन्य समुदाये पादाभ्यामतति गछति अच् । पदातौ सत्य । पादातिपादाति कोऽप्यन । पाद का स्त्री० पद-निण-ऊ ततः स्वार्थ कन् हवः । चर्ममो मा. दा छादने पदार्थ (जुता)। क नभावे पादूरप्यव । पादुकाकार पु० पादुकां करोति क-अ उप । चर्मकारे पाटू सत्पादुकाक दादयोऽन्यत्र । माय न० पादाय पादप्रक्षालनाय साध यत् । पादपक्षाननार्थ जले For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy