SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [७०१० पातक न० पातयति अधो गमयति पत-णिच् -ल । पातित्य समार दके पापे, पापजनके प्राणिवधादौ च । पातञ्जल न० पतञ्जलिना प्रोक्तम् अण । पाणिनिस्सूत्ववार्तिकव्याख्या नरूले “अथ शब्दानुशासन" मित्यादिके महाभाष्य, “अथ योगा नुशासन" मित्यादि के-योगशास्त्रे च । पानाल न० पत-ग्रालञ्। धरायास्त लस्थे भवने, ज्योतिषोत लग्ना चतुर्थ स्थाने च । पालनिस पु. नियम-आधारे पज पाताल निवासी यस्य । दैत्य पातालनिल यादयोऽप्यत्र । प तुक लि. पत-उकज पतनशीले । प्रपाते, जलहस्तिनि च पु० । पात्र नवी• पाति रक्षयाधेय, पिनत्यनेन या पा-ष्ट्रन स्त्रियां डीम् । जलाद्याधारे भोजनयोग्य अमले, विद्यादियुक्त दानयोग्य बामग्ण "ब्राह्मणं पात्रमाहुः” इति स्मृति: यजिये वादो, तीरद्दय मध्यवर्ति नि जलाधारस्थाने, नाटके ऽभिनेये नाय कादौ च न० । पात्रीय लि. पाले यजपाले योग्यः छ । यजद्रव्य । खार्थे छ । योग्य, विप्रः पालीयतामियादिति स्मृतिः । पात्रेममित त्रि. पात्र भोजनपालामादनकाले एव समितः सङ्गतः । भोजनादन्यत्र अनुपस्थिते काऱ्यांदक्ष पाच न० पीयतेऽदःथ । जले । पाति रक्षति थ । अग्नौ, स्हृये च । पाबमन पाति र क्षति, पीयते वा पा-पाने, रक्षण वा असन् थुक च । जले, अन्ने च अन्नभोजने हि देहरक्षा । पायेव त्रि. पथि हितं ढ । पथि भोजनोचिते द्रव्ये । पाद पु. पद-णिच किप । चरण पादे । [ देले च । माद पु० पद्यते गम्यतेऽनेन करणे घज । चरण', चतुथाशे, वृक्षा-- पादकटक पु० पादन्य कटक दूव । नपरे । मादक पु. पादमित चतुर्थी शमित: कचः शाक० । 'उपवासेन चै केन पादक का उदाहृत" दूल्य को बतभेदे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy