________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म्बरच्छे । पाणिना भुले भुज किप । हस्त न भक्षके वि०॥ पाणि वाद पु० पाणिं, पाणिना वा मृदङ्गादिकं वादयति पद-णि च -
अच् वा । हस्तताड़के, हस्त न मृदङ्गादिवादके च । खुल ।
पाणिवादकोऽप्यत्र । पाणिसा स्त्री० पाणिना सृज्यतेऽसौ सूज-गयत् । रज्ज्वौ । पाण्डर पु० पडि-अर दीर्घश्च | मरुनकते, श्वेतवर्णे च ! तहति त्रि० । कुन्द पुष्य, गैरिके च न
[ युधिष्ठिरादौ । पाण्डव पु पाण्डोरपत्यम् अण् । चन्द्रवंश्यस्य पभेदस्य बजे पुत्र पाण्डु पु० पडि-कु नि० दीर्घः । चन्द्रशंश्ये, टपभेदे, श्वेतवणे,
केतकी धूलिसनिमें पीतवर्णा वर्णभेदे च | तहति वि. नागभे दे,
श्वेतहस्तिनि, रोगभेदे, पटोलरक्ष' च पु० । मापपण्या स्त्री० । पाण्डु कण्टक पु० पाण्डु वर्णानि कण्ट कानि यस्य । अपामार्ग । पाण्डु कम्बल पु० कर्मः । श्वेतवर्ण प्रावारे । कम्बल इव । पाण्ड, राज | प्रस्तरभेदे ।
[वर्ण कम्बलप्राइते रथे । प, एड कम्बलिन् पु० पाण्डु कम्बल+अस्त्यर्थे नि । पाण्ड,पाण्डु तरु पु• कर्म ० । धवचे । [ हस्तिमि, श्वेतसर्प च । पाण्डु नाग पु० नाग दूर पाण्ड: राज० । पुन्नागवृक्ष', श्वेत. पाण्डु फल पु० पाण्डुनि फलान्यस्य । पटोले । चियां स्वी० । याण्ड र पु० पाण्डु वर्णो ऽस्यास्ति र । श्वेतपीत मिश्रिते वणे । पडि
उर ४० वृद्धिः । श्वेतवर्ण च । तहति त्रि. कामलाख्ये रोगे)
श्वित्ररोगे च न | माप्रपणी स्त्री० टाप । पाण्डुरङ्ग पु० पाण्ड रमङ्गमस्य शक० । (पाटराङ्गा) शाके । पाण्ड रद्रुम पु० कर्म० | कुटजस क्ष (कुड़ची) । पाएड राग पु० पाण्डु : रागो वर्णो यस्य । दमन करने । पाण्ड लोमशा स्त्री पाण्ड नि लोमानीवाङ्गानि सन्ति यस्याः ।
माघपाम् । श्वतलोमबति वि. । पात पु० पत-धज पतने । पा-क । रक्षिते वि० । पत-ए । ज्योति
भोले क्रान्तिसाम्यसम्पादके राहुरूमे ग्रह दे !
For Private And Personal Use Only