________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(422)
टलिस मर्गसुरभिवनवाता" इति शकुन्तला | घण्टापाटलौ च
पाटलिपुत्र न० (पाटना) इति ख्याते नगरभेदे |
पाटव न० पटोर्भावः अग् । पटुतायाम् क्रियायोग्यतायाम् ग्रारोग्य च" पाटवाद्यशौचाट्यै” रिति स्मृतिः ।
पाटी स्त्री० पट - णिच् इन् ङीप् । धारायां, व्यक्तगणनायां लोला-यादौ (बाली) इति ख्याते चुपे च । [ च ! पाठ पु० पठ-घञ् । अन्तराणामुच्चारणे गुरुमुखम्प्रवणपूर्व कोच्चारणे पाठक पु० पठति पाठयति वाल अध्य तरि, अध्यापके च । पाठशाला स्त्री० ६० । पाठमन्दिरे ।
I
पाठा स्त्री० पर- कर्मणि घञ पाप् । विकण्यम् (च्याकनादि । पाठिन् पु० पठ- णिनि । चित्रटच े । पाठके त्रि० ।
पठौन पु० पाठिं पृष्ट ं नमयति नम-ड दीर्घः । गुग्गुलुङते मत्स्यभेदे च (बोयाल " पाठीन रोहितावाद्याविति मनुः पठ-ईनण् | पाठक त्रिः । पण्ययां, हट्टे च स्त्री ।
पाणि पृ० पण-द्रण् श्रायाभावः । करे, कुलिके हन्ते च (कलेखाड़ा) प.टि होती स्त्री० पार्टि होतो यस्याः ङीष् । भाय्र्यायाम् । प. शिग्रहण न० पार्टि ह्यते व ग्रह-बाधारे ल्युट् । विवाहै । “पाणिग्रहणसंस्कारः सवर्णास्त्रपदिश्यते” इति मनुः । पाणिपडनादयोऽप्यत्र |
पा पु० पाणि हन्ति, पाणिना वा हन्ति वादयति इन-टक कुत्वम् । पाणिताड़के, पाणिना म्टदङ्गादिवाद के च |
पाणिनि ५० पचनं पणः ततः स्त्यर्थे इनि तदपत्यस् यण् तस्य कः अष्टाध्यायीव्याकरणादिकारके दाचीपुल शालातुरीयग्रामभवे सुनिभेदे ।“सिंहोव्याकरणस्य कर्त्तुरहरत् प्राणान् प्रियान् पाणिने” रिति पञ्चतन्त्रम् ।
दूञ् ।
पाणिनीय त्रिपाणिनिना प्रोक्तम्, तस्य ेदम् वा छ । पाणिनिना कृते अष्टाध्यायीरूपादौ व्याकरणादौ ।
पाणि ुज् पु० पारिस भुज्यते मोयते भुज - मोटने किए | उद्
For Private And Personal Use Only