________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[६८८]
भवे च । यिवति स्तनपा-क। शिशौ वि. खियां पाका । पाककृष्ण पु० फलपाके कृष्ण: । (पानीआमला) र नभेदे । पाककृष्णफल पु० पाके परिणामे कृष्ण फल यस्य । (पानीमामला
वृक्षभे दे । पाकज न० पाकाज्जायते जन-ड । का चलवण । पाकजातमात्र नि। पाकयज्ञ पु० पाकसाध्यो यज्ञः । चरुपा कसाध्ये घोत्म र्गादौ कर्म रिण । याकरज्जन न० पाक पच्यमानं रञ्जयति रन्ज-णिच-ल्याट । तेजपत्र।
[पु० । कर्को या स्त्री ० गौ० डीघ । पागल न. पाक लाति ला-क | कुष्ठौ धौ (कुड) । वहौ, बायौ च पाकशाला स्वी०६०। पाकस्थाने । पाकग्टहपाकस्थानादयोऽभ्यत्र । पाकशासन पु० पाक तन्नामासुर शास्ति शास-ल्य । इन्द्र । याकिम वि. पाकेन निवृत्तम् इमन् । पाकनिष्पन्ने । पाक्य न० पच ण्यत् कुत्वात् । विनवा पाशुलवणे च [ यवक्षारे पु? पाक्षिक त्रि. पक्षतः प्राप्त: ठक् । पक्षतः प्राप्ते, प्राप्त्य प्राप्तिसम्भावना -
विषये एकतरपन दत्तहस्त नियमे, “नियम: पाक्षिके सती"ति
मीमांसा । पाचक पु० पचति पच-एव छ । यहौ । पाककर्तरि सूदादौ भुक्तान -
जारकोषधौ च त्रि. | पित्ताख्ये धातुभेदे न० । पादन न पच-गिणच -ल्य ट । पित्तादिदो प्रनाशके वैद्य कोक्त काथ
भदे, प्रायश्चित्त च । पच-णिच-कर्तरि ल्य । वहौ, कम्लर से,
र रण्डे च पु० । हरितक्या स्त्री० डीप । पाजल्य 10 पञ्चजने दैत्यभेद भवः यज । विषण शह “पाञ्चजन्य हृषीकेशः" इति गीता ।
[पाञ्चाली। बाल वि० पशाल देश भर : अरण । पञ्चाल देशभवे | स्त्रियां डीप याट र सं० पट जर एक साथै प्रनादित्वादग् । चौरे । पाटल पु० काट यति पट-णिच-कलच् । श्वेत रक्तवर्ण । तवति लि
(पारल) ख्याते चो रती० । तत् पुष्प, आशुधान्ये च न० । घाटलि स्त्री० एट-गिन् अलि वा डीप (पारुल) ख्याते रज “पर;
For Private And Personal Use Only