SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [६८७] 'पश्चाई पु० अधरमई पश्चादेशः । शेषा अपरमागे, “पञ्चान प्रविष्ट: शरपतनभया दिति शकुन्तला । पश्चिम लि. पश्चात् भवः डिमच । शेघभवे । प्रतीच्यामस्ताचलमनि कृष्टायां दिशि स्त्री० । [चौरभे दे । पश्य तोहर पु० पश्यन्नमनाइन्य हरति हृ-अच् अनुक् त । पश्यन्ती रखी० दृश-शट-डीप । परादिशब्द चतुष्टयमध्ये शब्दभेटे विस्तरो वाचभ्यत्वे । पखाचार पु० पशुर्देवः समदर्शी तस्येवाचारः | तन्त्रोक्त वैदिकमार्गानुमारिणि आचारे । [अपसिष्ट । पप्त बाधे, यन्थे च भ्वा० उभ०मक सेट । पसति से अपसीत्-अपासीत् पत नाशने चु० उभ० स० सेट इदित् | पंसयति ते अपपंसत्-त । यहव पु. श्मशुधारिम्ने छजातिभेदे, "शका जबनकाम्बोजाः पारदा : पन्न वास्तधे”ति मनुः । पा पाने भ्वा०परक अनिट । पिवति अपात् । णिच् पाययति । पा रक्षण अदा पर०सक ० सेट । पाति अपासीत् । णिच-पालयति । पांशव पु० पांशोविकार : अग । (पाङ्गा) लवणभेदे, पांशुजादयोऽप्यत्व पांशु सु) पु. पश- पसि-वा कु. . । धुलो, शस्थार्थ चिरसञ्चिते - शुष्क गोमये, कपूरभेदे च | पांगपत्र न. पांशुभिः सञ्चितगोमये. पत्रमस्य । वास्त कशाके । पाशुर पु० पांशु राति- रा क । खञ्ज, दंशके च (डांश) । पांशुल पांशुः पांशु तुल्य पापमस्यास्ति । मापवति, पुंश्चले च । कुल टायां स्त्री० । “अपांशुलानां धुरि कीर्तनीयेति रघुः । विभूनियुक्त शिवे पुः । धूलियुक्त वि. | “बेधा निदधे पद समूहमस्ख पांशुले” इति वतिः । पांसन वि० पसि-ल्य ४० । दूषके। पाक पु. पच भाने घज | पचने, क्लेदने, लोदनेन निष्पादने निष्पत्ती, मरिणामे च आधारे घञ् । स्था ल्यादौ, मेचके, राष्ट्रादिभङ्ग, ५८ For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy