________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ६८६]
यवनाश पु० पवनमन्नाति अश-बण् । सर्प, वायुभक्ष के लि। यु ।
पवनाशनोऽप्यन। पवमान पु• पूज-शानच् । वायौ । पवि पु० पू-इन् । यज्व। पवित वि० पू-क्क । पवित्र, सूलच मरिचे न. ।। पवित्र स्त्री० म० पू.-इत्ल । यज्ञाद्यर्थ, कुशे “अविवासि वैष्णवी ति
यजमन्त्रः । ताम्ने , जले, वणे, घर्षण, अर्थोपकरण, यज्ञोपबीते, मधनि, 'ते, “अनन्नर्मित माग्रं कौश हिरलमेव च । प्रादेशमात्र विज्ञेय पवित्र सर्व कर्म"स्वित्य के कुशद्दये च न० । अतादिना शुद्ध त्रि० । तिलाशे, पुत्रजीवटा च पु० । तुलस्यां,
हरिद्रायां, नदीमेदे च स्त्री० ।। पवित्रक पु० पवित्र-स्वार्थे कन । अश्वस्खे, उदुम्बरे, कुश, दमनको च। पवित्रारोपण म० पवित्रस्य यज्ञोपवीतस्य विष्णवे अारोपणं दान __ यत्र । श्रावण शुक्ल द्वादश्यां के शवोद्देशेन यज्ञोपवीतदानरूपे उत्
संवे। पवित्वारोहणमप्यत्र । अश (घ) बाधे भ्वा० उभ० आ सक० सेट । पश(५)ति ते अपशो (पी)त्
अपायी(पी)त् अपशि(घि)ष्ट । अश (घ) स्पर्श, गतौ, अनुपसर्गात् बन्धे, बाधे च अद० चु. उम०मक
मेट । पश(घ)यति ते अपपश(प)त् त । यश (घ) बन्धे चुरा० उभ०सक० सेट । पाश(घ)यति ते अपीपश(घ)त्त । पशु पु० सर्वमविशेषेण पश्यति श-कु पशादेशः । मृगादौ लोभयल्ला
ङ्गलवति जन्तुभेदे, देवे च । दर्शनार्थे ऽव्ययम् । पशुपति पु० पम्पूनां सर्वत्र समदर्शिनां देवानां पतिः । महादेव । पशुराज पु. पशूनां राजा टच समा० । सिंहे । यशुहरितकी स्त्री० पशूनां हरीतकीव हितकारित्वात् । अाम्रातकफछे पश्चात् अन्य० अपर+प्रथमापञ्चमीसप्तम्यर्थे आति पश्चादेशः । प्रथमा• ___ द्यर्थत्तेरपरशब्दस्याथै, चरमे, अधिकारे च। [अनुशोचने । भश्चात्ताप पु०पश्चात् चरमस्तामः । अनुपये कृतस्य कमणोऽनुचितत्वधिया
For Private And Personal Use Only