SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ६३ ] अनुपद अव्य० पदस्य पश्चात् अध्ययो०। पश्चाइमने, अव्यवधाने च । अनुगतं पदम् अ यास०| पश्चाहामिनि लि०।। अनुपदिन् त्रि०अनुपदम् अन्वेष्टा अनुपद+अन्वेष्टरीत्यर्थ दूनि । अन्वेष णकर्तरि । गवा मेवान्वेटरीत्यन्य । स्त्रियां ङीप् । अनुपदीना स्त्री० अनु पदस्य आयामतुल्यायामः प्रआयामेऽव्ययी० अनुपदं बद्ध त्यर्थ ख । पादतल्यायामवत्यां पादवद्वायां पादुका याम् (मोजा) इत्यादि ख्यातायाम् | मावे, असङ्गतौ च । अनुपपत्तिः स्त्री० उप+पद-तिन् । उपपत्तियुक्तिः नत० । युक्ताअनुपम त्रि० उप+मा-अञ न०त । उपमाशून्य', साश्यरहिते उत्तमे च । कुमुदाख्यस दिग्गजस्य योघिति स्त्री० । अनुपरत त्रि० उप+रस-क्त न० त० | अविरते अनिवृत्त च्छे च । अनुपलब्धि स्त्री० उप+लम-किन न०त ०। लाभाभावे, प्रत्यक्षाभावे च । तत्र च कारणानि “अतिदूरात् सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात् । सौक्ष्मवाद्यवधानादमिभवात् समानामिहारादिति सांख्य कारिकोनानि । अनुपसंहारिन् पु० न्यायमते परिभाषिते दुष्ट हेतुविशेघे । स च । दृष्टान्तरहितोऽन्वयी व्यतिरेकी वा दुहेतुः । यथासर्व मनित्य प्रमे यत्वादित्यनुमाने सर्व स्यापि पक्षत्त्व न अन्वये दृष्टान्तो नास्ति नापि व्य तिरेके हटान्तः सबस्यापि प्रमेयतया तदभावस्य कुत्राप्यसिद्ध। अनुपाकृत त्रि. उप+आ+क-क्त न०१० । मन्त्र पशोरर्चना दिसंखार उपाकरण तहिते । अनुपात पु० अनु+पत-करणे घञ् । अङ्कशास्त्रे प्रसिद्ध वैराशिके, यूकिपातानुसारेणापरापातने च । भावे घञि, पश्चात् पतने । अनुपातक न • अनुपातयति खानुरूप नरकं गमयति अनु+पत-शिव -एव ल । ब्रह्महत्यादिमहापातकमदृशे वेदनिन्दादिजन्ये पापविशने । तानि च पञ्चविंशत्मकारहेतृङ्गवत्व न तावत्मख्यातानि प्राय० वि० अनुपा० प्र० । श्रनुपान न०अनु भनजेन सह पश्चादा पीयते कर्मणि ल्य ट । औष For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy