________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
dad
पर्थ षित त्रि. परिक्रम्य स्वकालमतिक्रम्य उषितम् वस-त । (वामि)
यातयामादौ पदार्थे, 'यातयाम' गतरस पूति पर्युषितञ्च
यदि"ति मनुः । [पदार्थ परीच्छायाम् , अन्वेषणायाञ्च । पर्यषणा स्त्री० परितस्तर्कादिना एपणा परीक्षा । तर्कादिद्वारा पर्व पूत्तौं भ्वा० पर० सक० सेंट । पर्वत पर्वीत् । पर्वत पु० पर्व-व्यतच , पर्वाणि मागा: सन्त्यस्य त वा । गिरौ भूधरे,
दानार्थ' कल्पिते पताकारे गुड़ादिौलदशके, मुनिभेदे 'नात चित्रमनु त प्रययौ यत् पर्वतस्तु खल्विति नैषधं मत्साभेदे
(पावदा) वृक्ष, शाकभेदे च । पर्वतमीचा स्त्री० ६० । गिरिकदल्याम् । [गायलया। पर्वतवासिनी स्त्री० पर्वते वसति घस-णिनि । अाकाशमास्याम् । मर्वतीय पु० पर्वते भयः छ । (पाहाडीया) जातिभेदे “पर्वतीयग--
मारभूदिति रघुः । पर्बतजातमा त्रि | मर्वन् न पृ-वनिप् । उत्मवे, ग्रन्थौ (गांट) लक्षणभेदे, प्रतारे, पन्ध.
विच्छेदस्थाने "चतुई श्यष्टमी चैय अमावस्या च पूर्णिमा । पर्वाण्येतानि राजेन्द्र ! रविसंक्रान्तिरेव चेति स्टन्य तेषु पञ्चस
कालभेदेषु च । पर्व योनि पु० पर्व पन्थि योनिरुत्पत्तिस्थानौं यस्य । इच्छु प्रभतौ वृक्ष । पर्व रुह पु० पर्वणि रोहति रुह-किप । दाडिमे । पर्ववली स्त्री० पर्व प्रधाना ग्रन्थि श्रेष्ठावली | मालाटूर्वायाम् (गाट दूर्वा)। पर्वसन्धि पु० पर्वणः सन्धिः । पञ्चदश्याः (पूर्णिमायाः अमावस्या
याव) प्रतिपदस्तिथे चान्तराले चन्द्रसूर्य ग्रहणयोग्य काले । पर्णका स्त्री० पर्श रिव कायति प्रकाशते के-क। पार्शस्थे अस्थि ।
तस्य परशुधाकारत्वात् तथा त्वम् । परप्यान । पर्ष स्त्र हे या• यात्म • सक० सेट । पर्वते अपर्षिष्ठ । पर्षद स्त्री० पृष-अदि । सभायाम, धर्मोपदेशकपण्डितसमाजे च ।
ततः अस्त्यर्थे वल च । सभासदे लि। पल गतौ भ्वा० पर० सक० सेट् जला० । पलति अपालीत् ।
For Private And Personal Use Only