________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ६८ ]
- पय्यनुयोग पु० परितोऽनुयोगः प्रश्नः । दूषणार्थं जिज्ञासायाम् एते" नास्यापि पर्य्यनुयोगस्यानवकाश इति दायभागः ।
Acharya Shri Kailassagarsuri Gyanmandir
पय्र्यन्त पु० परिगतोऽन्न ं सीमाम् । ग्रामवनादेः शेषसीमायाम् । पर्यन्तभू स्त्री० पर्यन्तस्य शेषसीमायाः भूः । ग्रामादेः शेषसीमास्थाने | परिरुरे । [लोकव्यवहारातिक्रान्ते श्राचारे । पव्यय पु० परित्यज्य ग्रास्तलौकिक मर्यादाम् अय: इग-अच् । शास्त्रपय्र्यवस्था स्त्री० परि+अत्र+स्या - ङं । विरोधे, प्रतिपक्षवादे च | ल्युट् | तत्रव २० । टच् तत्कर्त्तरि वि० पय्यस्त वि० परि-अस-पेत पर्य्याण न० परि+या- ल्युट् पृ - ल्य ुट् पर्य्ययमप्यत्र
।
यथेष्ट े, तृप्तौ, मामर्थे, निवारण, सम. प्राप्त चत्र ।
०
पर्याप्त न० परि + श्राप - मावे क्त । योग्यत्व े च । कर्त्तरि क्त | पर्य्याति स्त्री० परि+बाप- क्तित् । मरणादितो निवारण, प्रकाश, प्राप्तौ, सामस्त्य ेन प्राप्तौ, न्यायमतसिङ्गो समुदाये वर्त्तमानपदार्थानां सर्वत्र सम्बन्धरूपे सम्बन्वभेदे च ।
पय्याय पु० परि+दू घञ् । व्यनुक्रमे, प्रकारें, अक्सरे, निम्म द्रव्यधर्मभेदे, समार्थबोधके शब्द े च ।
विक्षिप्त, पतिते, हते च ।
गमज्जायां पल्ययने (जिन्)
"
पर्यायशयन न० पर्यायेण क्रमेण शयनम् । यामिकभटानां क्रमेण शयने मदञ्चन म० पर्य्यदच्यते उङ्घ्रियते कर्मणि ल्युट् । ऋ । मर्य्युदस्त त्रि० परि+उदु+अम-त । निवारिते फल प्रत्यवायन्तथा भेदार्थ कनञा भिषिध्यमाने " यथा रात्री श्रानं न कुव्वते ति यत्र हि रात्रौ बाईन फलं न वा प्रत्यवायः इति रात्रिः पर्यु - दस्तां तद्भिनामावस्यायां श्राद्धम् ।
पर्य्युदास पु० परि+उद्+अस-घञ् । निवारणं फल प्रत्यवायन्य तया भेदार्थ कनजा बोध्ये "प्राधान्यं हि विधेर्यत्र प्रतिषेधेऽप्रधानता । पर्य्युदासः स विज्ञेयो यत्रोत्तरपदेन ज” इत्यक्तलचण निषेधे च विस्तरस्तु वाचस्पत्य े ।
For Private And Personal Use Only