SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [६८४ ] 'पलं रक्षणे चुरा० उभ० स० सेट् । पालयति ते अपीपलत्-त । पल न. पल-अप । मासे आमिर, कर्षचतुष्टय परिमाण, शाम्बीय तोल क चतुष्टये लौकिक साष्टत्तिहिमापकाधिकतोलकत्रितयपरिमाणे, घष्टिगुर्वक्षरोवार गायोग्य दण्डपष्टिभागे विना डिकाले काले छ । पाताले (तच्छधान्ये) पु० । पलगण्ड पु० पल मां गण्ड त गण्डमिव करोति । लेपन करे राज) पलङ्गाष पु. पलं मांसमुद्दिश्य कंप्रति हिनस्ति खच् । राक्षसे, कण गुग्ग लौ च । राम्नायां; लाक्षायाम्, गुग्ग लौ, गोचरे, महा-. श्रावण्यां, पलाशे, मनिकायाञ्च खी• टाप [राक्षरी पु. । पल ल न० पल-कलच । मासे, पङ्के, तिल चूर्ण च । पन लाति ला का पलाण्ड, पु० पल' मांसमण्डति अण्ड-उ। (पेयाज) मूलभेदे “प. • लाण्ड कवकामि त मनुः । [स्थानगमने । पलायन न• परा-य-ल्य ट रस्य ल: । भयादिना स्थानत्यागेनान्यपलाल पु० म०पल-कालन् । शस्यम्यून्य धान्यकाण्ड (नाडा)(पोयाल) पलालंदोहद पु. पलाल दोहद यस्य । ग्राम्बच पलाल वेदने हि तस्य हिः। मलाश न० पल -गतौ घों क पल चलनमग्न से, पल पियोगिनां मानमिवाभाति शोषकत्वावा अश- गण । खनामख्याते "नवपलाश पलायन मिति माघः । पर्ण वर्ण वात् हरिहर्गे पु० ॥ तहति त्रि० । लाक्षायां, लताभेदे च स्त्री० गौ० डीम् । पलाशक ए० पल मौसममाति व ल । श्याम, पलाशने च । पलाशपर्णी स्त्री० पलाशयक्ष स्पेव पर्णमस्थाः । अश्वगन्धायाम् । पलाशिन पु० पलाशामि सत्यस्य द्रनि । । गदि । पलिकी स्त्री० पलित+डीप नि० । वायां योषिति, बालगभगवां पलित-न• पल-भावे क । के गादौ जरया जातायां श्वेततायाम्, मांसादेलिपरीतभाये च | कर्स रिक्त । दृहे। स्त्रियां पलिता ! योपिति तु पन्निनीत्यु लम् । पल्य नपु० परिगतो रस्य लः । शव्यायाम् ) (पालङ्ग) । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy