________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ६८६ पर्णखण्ड पु० पर्यमेव खण्डमतेः यस्य पुष्पहीनत्वात् । पुष्पहीने वन
स्पती वृक्ष। पर्णचोरक पु. पर्ण चोरयति चुर-वल । चोरनामगन्धद्रव्ये । पण नर पु० पर्गनिर्मित: नराकार: शयः । अस्थालाभादौ सत्य की
दाद्य शवप्रतिनिधीमते पर्णनिर्मिते नराकारे।। पर्णभेदिनी स्त्री० पनि भिनत्ति भिद-णिनि । प्रियङ्गुट क्ष । पर्णलता स्त्री० पर्ण प्रधाना खता शाक• । ताम्ब लीलतायाम् । पर्णवल्ली स्त्री० पर्ण प्रधाना वली माक । पलाशीलतायाम् । पर्णशाला स्त्री० पर्ण निर्मिता शाला शाक० । पत्वनिर्मिते कुटीरे । पणीशन पु० पर्णानि बन्नाति अग-ल्यु । मेधे तस्य पत्त्रभक्षण काले __गलल्लालयावसम्भव इति प्रसिद्धिः । पर्णास(मि) पु. पर्णानि अस्थति अस-अच इन वा । तुलस्याम् । पणिन् पु० पर्ण+ अत्यर्थ इनि । वृक्ष । माषपण्या स्त्री० डीम् । .. पई अपानवायुक्रियायां भ्वा० यात्म • अक० सेट् । पईते अपर्दिष्ट । पपं गतौ घा० पर० स० सेट् । पर्पति अपौत् । पर्प न० पृ-| ग्टहे, नवटणे, खञ्जवाहनसाधने पीठादौ। पर्पट पु० पर्प-अटन् । (क्षतपापड़ा) छुपमे दे, मुगादिचूर्गकतै
(पापर) ख्याते पिष्टकोदे, सौराष्ट्रपत्तिकायाम, उत्तरदेशभले
सुगन्धिद्रव्यं च स्त्री गौरा० डीष । पर्व गतौ वा. पर• सक० सेट् । पतति अपर्वोत् । पर्यत पु० परिगतोऽयम् प्रा० । खक्कायाम्' योगपट्टे “पर्थयन्धि ___ बन्धद्विगुणितभुजगालेघे"त्यादि मृच्छकटिकम् | पर्यशपादिका स्त्री० पर्यत इव पादा यस्याः संज्ञायां न काकोल
शिम्बधाम् । पर्याङ्कबन्ध पु० पर्याङ्कस्य योगपदृस्य बन्धः बन्ध-घञ् । योगपट्टे.
वस्त्रादिना पृष्ठ जानुजङ्घावन्धने “पर्थबन्ध निविडं विभेदेति
कुमारः । ल्युट् । अव न० । पर्यटन न० परितोष्टनम् । पुनः पुनर्भमणे ।
For Private And Personal Use Only