________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८. ]
परीक्षक बि. प्रमाणेन परीक्षते परि+ईच-। प्रमाणोपन्या. सेन विषयनिरूपके । परीक्षण न० परि+ईन-ल्युट । प्रमाणेन वस्तुनिरूपणे । परीक्षा स्त्री० परि+ईच-अ । दुष्टादुष्टत्वावलोकने प्रमाणन वस्तुनिक
पणे, सत्य को इष्टादुरवसाधके तुलादिप्रमाणे च । परीष्टि स्त्री० परि+दूष-क्तिन् । अन्वेषणायाम, परिचायाञ्च । परोसार पु० परि+सू-घ । सर्वतोगमने । परुत् अव्य° पूर्वमिन् वर्षे उत् परशान्नादेशः । गतबारे । परुन विपरनवः न । गतवर्षभवे पदार्थे । परुष न० पृ-उपन् । मिठरवचने । नीलीझिण्याम् पु० । चितव,
कठोरे च त्रि। परस् न० पृ-उसि | ग्रन्थी, (गांट) पर्वणि च ।। परेत वि० परा+gण-क्क । मते ।
[वा । यमे । परेतराज(ज) पु. ६त० टच समा०, परेतेषु राजते राज-अर किप परद्यवि अव्य. परमिवहनि नि० । परदिवसे इत्यर्थे । परेधुस् अव्य. परस्मिन्नहनि पर+एद्युस् । परदिने । परेष्टका स्त्री० परिष्यते दूष-तु स्वार्थ कन् । बहुप्रसवायां गवि । परैधित वि० परैरेधितः एध-णिच-न। अन्य पालिते । परोक्ष अन्य • अक्षणः परम् अव्य सुट् नि । अप्रत्यचे, अर्श-प्रा. __द्यच् । तहिये लि। परोष्णी स्त्री० परा-उष्णा-कर्म• गौरा० ङीष् । तैलपायिकायाम् । पर्कटि स्त्री० टच-अटि न्यडक्का कुत्यम् (पाकुड़) प्लनरक्ष । पटिन् पु० टच-अटिनि मि• कुत्वम् । लखन। (पाकुड़)। पर्जन्य पु• एषु सेचने अन्य जान्नादेशः । इन्द्र', मेघे, यज्ञाङ्गवति
पर्याय' इति मनुः । मेष शब्द च । दारु हरिकायां स्वी० । पर्ण हरितभावे अ० चु० उभ०सक ० सेट । पर्णयति-ते अपपर्णत्-त । पर्ण न० पृ-न, पर्ण-अच् वा । पत्र, पक्षे च "सुपर्णा गरुड़ो मत'
इति । पलायचे पु. ! ताम्ब ले न । पत्रयुक्त नि ।
For Private And Personal Use Only