________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ६८८1 परिव्याध पु. परि+यध-कर्तरि ण | अम्ब वेतसे । परिव्राज पु० परि+व्रज-किम् नि । सर्वकर्माणि परित्यज्य बा.
श्रमान्नरगामिणि चतुर्थाश्रमिणि यतौ । परिव्राज(क) पु. परित्यज्य सर्व कर्माणि व्रजति ब्रज-धज एव न या। चतुर्थाश्रमिणि यतौ।
[प्रतिपादके पन्थे । परिशिष्ट न० पार+शिष-क्क अवशेष अस्त्यर्थं अच् । अव शिरांश परिश्रम पु० परि+श्रम धज न वृद्धिः । व्यायामे क्लेशकारके आया। परिश्रय पु० परि+श्रि-श्राधारे अच् । सभायाम् । परिषद् स्त्रो• परितः सीदत्यस्याम् सद+किम् । सभावां, धर्मोपदेशकपण्डितसमुदाये च ।
[परिश्रमे च । परिषद ए० परितः सीदति गच्छति सद-छच् । अनुचरे पार्शचरे, परिषद्दल त्रि. परिषद् अस्यथ वल व । सभामदे। परिष्क (क)न्द लि. परिकद्यते पूर्य ते परि+कन्द-घञ् वा ।
पत्वम् । परपुष्टे । क । परिवानमप्यत वा षत्वे परिकबञ्च । परिष्कार पु. परि+क-घञ् मुट्च । भूगो विद्यमान वस्तुनो गुणानरस्य मर्जनादौ, संस्कारे च |
सिंस्कारे च । परिष्क त त्रि० परि+-क्त सुट् च । भूषिते चेरिते, क्रुतमार्जनादिपरिष्वङ्ग पु० परि+बन्न-धम् । अालगने । परिसर पु० परि+स-अप । नदीनगरपर्वतादेः समीपस्थाने, स्यौ, विधाने च ।
(गमने च । परिसर्ग पू• परितः सृज्यते सृज-घञ्। परितोवेटने समन्नात् परिसया स्त्री॰ परि+ह-यत् । सर्वतो गमने । परिस्पन्द पु० परि+स्सन्द-घञ् । समन्तात् चलने, कुसुमपलादेः
रचनासे दे, परकारे, परिजने च | परिरी सुत् स्त्री० परिस्राति पाकादिमा निर्गलति चु-किम् वा
दी: । मदिरायाम् | - | परिस्रनाम्यत्र । [अनादरे च । परि(रो)हार पु० परि+हृ-घञ् वा दीर्घः। त्यागे, दोषापकरण, परिरी)हास पु० परि+हस-घञ् वा दीर्घः । केनौ ।
For Private And Personal Use Only