SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [६८८] - सप्ततन्त्रीयुक्तायां, वीणायाम अपवाद की स्त्रियाञ्च | .. परि(री)वाप.पु. परि+वप-धज वा दीर्घ: । वपने । वप-णिच्-घ । मुण्डने । ल्य ट् । परिवापणमप्यत्र । परिवापित वि० परि+वप-का-वा पिच्-त । मुण्डिते । परि(रीवार पु. परिब्रियतेऽसौ अनेन वा परि++घञ का दीर्घः । परिजने कुटम्बादौ, खगकोधे, (खाप) परिवादे च । परि(री वाइ पु० परि+बह-घञ् वा दीर्घः । जलोकासे परितः समन्ताज्जलानामुच्छलनात् नथात्वम् । परिविन्द्र लि० परिविद्यतेऽसौ कर्मणि-क। अनुजस्य विवाहकाले अनूढ़े ज्येष्ठे । तादृश्यां भगिन्यां स्त्री० । ज्वान्दताकालेऽनु जोहाहरूप: दोषः परवेदनं तेन दुष्यत इति तस्य परिवेदनकर्मत्वम् परिवित्ति पु० परिविद्यते परिवेदाजन्य दोघेण दुष्यतेऽमौ परि+विद कर्मणि किच् प्रागदानुजस्थान ज्येठे । मरिरढ लि. परि+ह-त । अधिये प्रभो। परिवेत्त पु. परि+विद-टच । ज्येऽनूढे प्रग्विवाहरूपपरिवेद नकर्तरि अनुजे धातरि। परिवेदन न. परि वर्जयित्वा उचितकालं वेदनं विवाह: लाभो वा । ज्य, अनढे, अलताग्नग्राधाने च कनिष्ठस्य विवाह करणे, अ ग्नप्राधानकरणे च दुरदृष्टजनके स्मृत्य के दोषे । परिवेदनी स्त्री० परिविद्यते यया परि+विद-करणे ल्युट डीम् । यामुढा परिवेदनदोषो भाति तस्यां स्त्रियाम्, “परिवेत्ता परिवित्तिः यया च परिविद्यते । सर्वे ते नरक यान्ति दाटयाजक पञ्चमा" इति मनुः । परिवेश पु० परि+विश-व्याप्तौ भावे घञ् । वेष्टने, मेधादिसम्पा ब्जायमाने चन्द्रार्कमण्डलस्य वेष्टनाकारे । “वाताद्यममडलीभूता सूर्याचन्द्रमसो कराः | मालामा व्योम्नि दृश्यन्त परिवेशस्तु म स्मृत इन्यु के मण्डले पदार्थे । [दाने। परिवेषण न० परि+विष-णिच ल्युट् । भोजनार्थमन्नादेः भोजन पाने For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy