________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ६८७ ]
प पुकरा स्त्रो० परितः पुश्करं भुखं यस्याः । (गोमुक्) । गोडु___ वायान् |
[यमाने मुस्ताकारे पदार्थे । परिपेल न० परिपेल-अच् । कैवत्तीमुस्तके शैवलमध्ये जपरिर्पल । न. प.रतः पेला मृदुता यस्य । कंवत्तीमुस्तके ! परिप्लव न० परि+प-अच् । चञ्चले अस्थिरे । परिवह पु० परि+बई-धञ् । नृपयोग्य' हस्त्यश्वरथादिपरिच्छदे । परिभ(भाव प० परि+भ-अप ध वा । अमादरे, तिरस्कारे च । परिभाषण न० परि+भाष-ल्युट । निन्दया दृष्टवच ने ध्यान,
नियमे च । [मनाहत्य समुदायार्थ विशिसंज्ञायाम् । परिभाषा स्त्री० परि+माघ-छ। कत्तिमसंज्ञायाम् अवयवार्थपरभूत लि० परि+भू-क्त | तिरस्कृते, अनाहते च । परिमण्डल त्रि० परितो मण्डलम् । वर्तु लाकारे । परिमल पु० पर+मल-अच् । कुङ्कमचन्दमादिमईने, मई नोन ते
सुगन्धौ, परित: सम्बन्धे च । “सतां परिमल"न्य दयनः | परिमाण न० परिमीयतेऽनेन परि+मा-त्यु । (माप) तुलाङ्गल
प्रस्थादिभिई व्यस्य परिच्छेदे । परिमित वि० परि+मा-ता । कृतपरिमागो, युक्त यथाईपरिमाणे परिरी)रम्भ पु० परि+रभ-धज मुम्च वा दीर्घः । आलिङ्गने । परिवत्सर ए. संवत्सरपञ्चकान्तर्गते वत्सारभे दे | परिवर्जन न० परिवर्त्य तेऽसुमिरनेन वृज-णिच्-ल्यु द । मारणे ।
हज-भाषे+ल्युट् । त्यागे । परि(रो)वर्त पु० परि+यत-भावे घञ् वा दीर्घः । विनिमये । आधारे,
घन। युगान्ते काले, ग्रन्थविच्छ दे अध्यायादौ च कर्तरि छन् ।
कूर्मराज, | भावे ल्युट् । परिवर्तनं विनिमये । परिवह पु० परि+ह-अच् । सप्तवायुमध्यपातिनि वा युभेदे ।' परि(रो)वाद पु० परि+रद-धञ् वा दीर्घः । अपवादे “गुरोर्यत्र
परीवाद" इति मनुः । परिवादिनी स्त्री० परितो वदति साक्षरमिव नदति पद-विनि)
For Private And Personal Use Only