________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[६८६)
परिणाम पु० परि+नम-घञ्। प्रकृतेरन्यथाभावे विकारे, । ___अर्थालङ्कारभेदे च । परिणाह पु० परि+नह-धज । विस्तारे । . परिणट पु० परि+नी-दृच् । विवाहकर्तरि भर्तरि । परितस् अव्य परि-तमिल । सर्वत इत्यर्थ चतुर्दिनु । परिताप पु० परितप्यते, छाल वा भावादी घञ् । दुःखे, उष्णतायाम्, शोके, भये, कम्प, नरकमे दे।
[रण च । परित्राण न० परि+-ल्य ट् । रक्षण', अनिष्टे प्रत्तस्य निवापरिदान न० परियतेम दानम् दा-ल्य द् । मिनिमये ट्रव्यान्तरग्रह- णन द्रव्यान्तरदाने । परिदेवन न. परि+दिव- ल्य ट । अनुशोचने, विलापे, कृतस्य कर्म -
णोऽनुचित त्यधियानुतापे च । णिच्-युच् । परिदेवनायत,
लामे च स्त्री० । परिधान न० परिधीयते परि+धा-कर्मणि ल्य ट् । परिहितवस्त्रे
नाभेरधोधत बसने । परिधि पु० परि+धा-कि । चन्द्रसूर्यसमीपस्थे मेघादिसत्रिकर्षात्
जायमाने वेष्टनाकारे मण्डले (सूर्य सभा) (चन्द्रमभा) यज्ञियपशुववनार्थ निखातायां यन्तियतरोः पलाशादेः शाखायाम, गोलम
ण्डलस्य परितो वेष्टनसत्रमामे, परितः पार्थ च | परिधिस्थ लि. परिधौ तिष्ठति स्था-क | परिचारके, युद्धादौ
रथिनो रक्षार्थ परित: स्थिते सैन्यादौ च । परिपन न. परिपन्यते व्ववहियतेऽनेन पन-घ । मलधने । परिपत्यक पु० परिपन्य यति दोपाख्यानं गच्छति एव ल, पन्यानं वर्ज
यित्वा गच्छति वा कन् पन्थादेशः । शती । परिपन्थिन् पु० परि+पन्थि-दूनि | शत्रौ । परिपाक पु० परि+पच-घज । नैपुण्य, उत्तम पाके च | परिपाकिनी ती० परिपाक+श दूनि । विति (तेश्रोटी) । परिपाटि (टी) स्त्री० परि+चु० पट-इन् । अनुक्रमे, आनुपूर्याम् ।
For Private And Personal Use Only