________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८५ ].
परिक्रम पु० परि+क्रम-ध न दिः। क्रीड़ादौ, पूनादौ, प्रद
क्षिणीकरणाद्यर्थं पादेन गमने च । परिक्रिया स्त्री० परितः क्रिया वेष्टमम् । परिखादिमा पुरादेव स्ने । परिक्षित् पु० अर्जुनेन सुभद्रायासत्पादिते कुरुवंश्ये नपतिभेदे
परिक्षितोऽप्यत्र । परिखा स्त्री० परितः खन्यते खन-ड | पुरादौ रिपुप्रभृतीनां दुन..
वेशतासिद्धये गर्तरूपा जलाधारस्थाने बेटनाकारभूमौ । परिगत त्रि. परि+गम-त । प्रान्ते, ज्ञाते, पिस्टते, रिते,
वेष्टिते, गते च । परिग्रह पु. परि+ग्रह-अच्च् । स्वीकारे, सैन्यपश्चाद्भागे च कर्मणि
घ । भार्यायो, परिजने च ! करणे अप् । मूले, शपथे च । . परिघ पु० परि+हन-क नि० । परिघातास्त्र लौहमुरादौ, लौह
मुख लगुड़-मुहूरे, भूले, काचघटे, ग्टहे, विस्कम्भावधिके जन
विशतितमे बोगे च । परिचय पु० परि+चि-अच् । ज्ञातस पौमःपुन्थेनज्ञाने, संसवे, प्रणये परिचया स्त्री० परिचर+क्यम् । सेवायाम् | परिचाय्य पु० परिचीयते संस्कियतेऽसौ चि-ण्यत् । यज्ञाग्नौ । परिचारक नि० परि+चर-एव ल । सेवके, भत्य । परिच्छद पु० परि+छद+घ हवः। उपकरणे हत्यश्वर थपदातो,
यस्वादिभूषणे, परिवारे । “सेना परिच्छदस्तस्येति रधुः । परिच्छेद पु• परि+छिद-घञ् । विशेषरूपेण इयत्ताकरणे, सर्गादि
स्थानीये ग्रन्थस्य विच्छेदस्थाने च । परिजन पु० परिगतो जनः । परिवारे, प्रतिपाल्ये जने। परिणत त्रि. परि+नम-क्त णत्वम् । परिपक्क, वृद्धि गते, ब
स्थान्तरं प्राप्ने, तिर्यग्दन्नावधातिनि गजे च । परिणय पु० परि+नी-अच् । विवाहे ।
For Private And Personal Use Only