SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८५ ]. परिक्रम पु० परि+क्रम-ध न दिः। क्रीड़ादौ, पूनादौ, प्रद क्षिणीकरणाद्यर्थं पादेन गमने च । परिक्रिया स्त्री० परितः क्रिया वेष्टमम् । परिखादिमा पुरादेव स्ने । परिक्षित् पु० अर्जुनेन सुभद्रायासत्पादिते कुरुवंश्ये नपतिभेदे परिक्षितोऽप्यत्र । परिखा स्त्री० परितः खन्यते खन-ड | पुरादौ रिपुप्रभृतीनां दुन.. वेशतासिद्धये गर्तरूपा जलाधारस्थाने बेटनाकारभूमौ । परिगत त्रि. परि+गम-त । प्रान्ते, ज्ञाते, पिस्टते, रिते, वेष्टिते, गते च । परिग्रह पु. परि+ग्रह-अच्च् । स्वीकारे, सैन्यपश्चाद्भागे च कर्मणि घ । भार्यायो, परिजने च ! करणे अप् । मूले, शपथे च । . परिघ पु० परि+हन-क नि० । परिघातास्त्र लौहमुरादौ, लौह मुख लगुड़-मुहूरे, भूले, काचघटे, ग्टहे, विस्कम्भावधिके जन विशतितमे बोगे च । परिचय पु० परि+चि-अच् । ज्ञातस पौमःपुन्थेनज्ञाने, संसवे, प्रणये परिचया स्त्री० परिचर+क्यम् । सेवायाम् | परिचाय्य पु० परिचीयते संस्कियतेऽसौ चि-ण्यत् । यज्ञाग्नौ । परिचारक नि० परि+चर-एव ल । सेवके, भत्य । परिच्छद पु० परि+छद+घ हवः। उपकरणे हत्यश्वर थपदातो, यस्वादिभूषणे, परिवारे । “सेना परिच्छदस्तस्येति रधुः । परिच्छेद पु• परि+छिद-घञ् । विशेषरूपेण इयत्ताकरणे, सर्गादि स्थानीये ग्रन्थस्य विच्छेदस्थाने च । परिजन पु० परिगतो जनः । परिवारे, प्रतिपाल्ये जने। परिणत त्रि. परि+नम-क्त णत्वम् । परिपक्क, वृद्धि गते, ब स्थान्तरं प्राप्ने, तिर्यग्दन्नावधातिनि गजे च । परिणय पु० परि+नी-अच् । विवाहे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy