________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[६८४]
परारु पु० पराईति परा+ट-उण् । कार+कारवेलरक्षे (उच्छा) । पराव न० कध-अच् कर्म० । चरमसंख्यायां “पारे पराई गणित
यदि स्यादिति नैषधम् । कर्म० । ब्रह्मण आयुषोहितीया । पराई त्रि• पराई चरमसंख्यासुपचारात् श्रेष्ठत्वमर्हति यत् । श्रेष्ठ
परायवर्णास्तरणे”ति रघुः ।। परावर्त पु० परा+त-धज । परीवः विनिमये ।। परावह पु० परा+वहति पग+वह-अच् । सप्तवायुमध्ये परिवहवा.
योरूर्द्धस्थे वायुभेदे । पराशर पु० ब्यासपितरि, मुनिभेदे । मराश्रया स्त्री० परमाश्रयति ग्रा+श्रि-अच् । बन्दायाम् (परगाछा)
अन्यावलम्बीन वि परासन न. परा+अरु-ल्युट । मारगो | परासु त्रि. परागताः असवो यस्य । हते । परास्कन्दिन् पु. परान आस्कन्दति-णिनि । चौरे । परास्त वि० परा+असत ! निरस्ते, पराजिते च । पराह पु० परमुत्तरमहः कर्म टच समा० पु स्वञ्च । परदिने । पुराह पु• परमहः एकदेशिस० टच समा० अहादेशः णत्वम् । दिव.
सस्य चरमभागे, स्मृत्यु तऽपराहकाले च । परि अव्य. पृ-इन् । सर्वत इत्यर्थ , यज ने, व्याधौ, शेघे, वञ्चित्
प्रकारं पाने, निरसने, पूजायां, भूगो, उपरमे, शोके, सन्तोष
भाषणे, अतिशये, त्यागे, नियले च । परिकर पु० परि+-अप । पर्य्य के परिवार, समारम्भ, समूहे प्रगा
दगावबन्ध, विवेके, सहचारिणि च । परिक मन् न० । कर्म संस्कारादि, तद्यस्माद्दा ५२० देहसंस्कार, कुच
माद्यङ्गोहत नीयद्रव्य, भूघणे च गणितानुगुणेयु सङ्कलनव्यवकलनगुणनभाग तितत् पदघनतत्पदरूपेषु अष्टविधेषु संस्कारेषु च । ६व०। सेवके लि०।
For Private And Personal Use Only