________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[६८३]
“सा परा ययाक्षरमधिगम्यते इति श्रुत्य कायां ब्रह्मविद्यायाञ्च वीर पराक पु० "यतात्मनोऽप्रमत्तख हादशा हमभोजनम् । व्रतं पराको
नामे ताने हादशाहोपवाससाध्ये प्रायश्चित्तरूपे बतभेदे। पराक्पुष्पी स्वी० पराक पुष्य यस्याः । अपामार्गे । पराक्रम पु० परा+क्रम-घञ् न वृद्धिः । बले देहजसामर्थ । पराग पु० परागच्छति परा+गम-ड। धूलिमात्र, पुष्परजसि, "स्फु टपरागपरागतपङ्कज"मिति माघः। म्नानीयद्रव्य-कुङ्कमचू
दौ, उपरागे, चन्दने च । परामख वि० पराक् प्रत्यावत्यं मुखं यस्य । विमुखे प्रारज्यकार्य्यात्
निवृत्तावन्मुखे। पराच् वि परा अञ्चति अन् च-किन् प्रत्यक्तत्त्वमिन्द्र-इदंव्यवहार
विप्रये-वाय वस्तुनि । पराचित त्रि. परेणाचित: पुष्टः व्याप्नो वा का+चि क्त । परेण प्रति.
पालिते सम्यगव्याप्त च | . पराचीन लि. परागमयः परा+ख । पराङ्मुखे, परका ति के च । पराजय पु. परा+जि-अच् पराभवे (हारि)। पराधीन वि० परेऽपि इति वाक्य समासे अध्य त्तरपदात् ख, परस्था. धीनो वा । परायत्त ।
[अन्यस्यान न.1 परान्न लि. परस्थानमेवान्नमस्य । परानोपजीविनि। ६.1 परामव पु० परा+भू-आप । तिरस्कारे, अमिभवे, विनाये च । परामर्श पु० परा+श-घः । युनौ, विवेचने, न्यायाद्युक्त व्या
तिविशिष्टतया पक्षस ज्ञाने च यथा वन्निव्यायधूमवान् पर्वब
इत्यादिज्ञानम् । परायण न० परमयनं णत्यम् । अत्यन्तासतौ, उत्तमात्रमे च ब० ।
अत्यासत, यथा धर्मपरायणः धर्मे अत्यन्तासनः । तत्परे,
भीष्टे च लि. परारि अव्य. पूर्वतरे वर्षे पूर्व तर+अरि परादेशः नि०। पूर्वतरवत्सरे
गतटतीयवत्सरे । परोऽरिः । अत्यन्त मत्री पु०।
For Private And Personal Use Only