SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ६२] सूर्य्यादिमहो वा अनुगतस्तम् गतिस० । महानुगते सूर्यादिग्रहानुगते च त्रि० । अनुवर त्रि० अनु+चर-ट । सहचरे, पञ्चाङ्गामिनि, दासादौ, स्त्रियां ङीप् । अनुगतश्चरं दूतं गतिस० । दूतानुगे त्रि० । अनुज त्रि० कानु पश्चात् जायते जन-ड । पश्चाज्जाते सहोदरे भ्रातरि । मादृश्यां भगिन्यां स्त्री० । अनुजीविन् पु० ब्अनुजीवितुमाश्रयितुं शीलमस्य व्यनु+जोब–णिनि ! सेवके, श्राविते च । Acharya Shri Kailassagarsuri Gyanmandir अनुज्ञा स्त्री० अनु+ज्ञा- यङ् । खयं प्रवृत्तस्यानप्रस्थ प्रवृत्तिविधाताकरणेन प्रवर्त्तनारूपायामनुमतौ । अनुतर्ष न० अतुटष्यतेऽनेन करणे घञ् । सुरापानपात्रे, मद्ये, मद्यपाने च | भावे घञ् । अभिलाषे पानेच्छायाम् | अनुताप पु० अनु+तप-घञ् । इदमनुचितं कृतमिति स्वकृतवस्तु दुःखजनकतया ज्ञानेन पश्चात्तापे । अनुत्तर त्रि० उत्तर उत्तमः नञा ५० । व्त्रत्यन्तश्रेष्ठे | ईब उत्तरवाक्यरहिते । न०६० | उत्तरदिग्भिन्न स्त्री० । अनुदान्त पु० उच्च रातः उच्चारित उदात्तः न०त० । वर्णोच्चारणस्था नेषु कण्ठादिषु नोचोच्चारणप्रयत्न विशेषे स्वरभेदे | त्रुदित पु० उत् + इस्-त ईषदर्थे न०त० | किरणमात्रेण सूर्ये प्रबिरलतारके काले । उदितेऽनुदिते चैवेति मनुः । " श्रतुद्रुत वि अनु+टुक्त । पश्चागते, “ाई मात्र तं ज्ञेयं द्रुताईञ्चाभ्यनुद्र् ुतमित्य क्तलक्षणे वादनविषये कालविशेषे च । For Private And Personal Use Only प्रदुदित अनुधावन न० अनु + धाव - ल्युट् । पश्चाहमने, तत्त्वनिश्चयायानुसरणे, अनुसन्धाने च 1 अनुध्या स्त्री० ० अनु+ध्यै अङ् | अनुचिन्तने, अनुम है, व्यासक्तौ च । अनुनय पु० अनु+ नी - अच् । विनये, प्रणिपाते, प्रार्थने, सान्त्वने च ! अनुनासिक पु० अनुगता नासां अत्या०स० तत्रोचार्यमाणार्थे ! नाष्टानुगतेन मुखेनोच्चार्य्यमाणेषु वर्म्यान्त्येषु ञादिषु ।
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy