SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ६८२] यरमेष्ठिन पु० परमे ब्रह्मणि तिष्ठति लीयते स्था-इनि डिच्च षत्वम् । चतुर्मुखे ब्रह्मगिा, शालग्राममूर्ति भेदे च । परम्परा स्त्री परम् अतिशयेन टणाति पिपूर्ति वा -प-पा अच् । वंशे, यवधाने, सन्त तौ अविच्छिन्नधारायाम् एव परम्परा प्राप्त" मिति गीता । बधे, अनुक्रमे च । परम्पराक न परम् अतिशयेन परा श्रेष्ठा परम्परा तया धारया बाकोहिंतन यत्र अक कुटिलगतौ घज, प्रशस्ता परम्परा हिंसा अनिटाजनकत्वात् कन वा नपुंसकत्व कोधात् । यज्ञार्थ पशुहनने । “या वेदविहिता हिंसा नियतासिंशराचरे । अहिसाब तां विद्यादि"ति मन तो स्तस्या अहिंसात्ये न हि प्राशस्यम् ।। परम्परीण वि. परम्परया धारयागत : ख । अविच्छेदसन्त त्यागते । परवश लि. परस्य वश : अायत्तः । पराधीने । प. वत् लि. परः परायत्तताऽस्त्यस्य मतुप मस्य व: । पराधीने । परशु पु० पर फूट गयाति पट-क डिच्च | परश्वधे (टाङ्गी) अस्त्रभेदे । स्स,श-शुन् ट आदेशः पशु रण्यत्र, अन्तमात्रे च | परशुराम पु० परशुधारी राम: शाक० । जमदग्नजे भगवदवहारभेदे येन परशुना निःसनकत्वो भूमिनि:क्षलिया कता । परख(स्व)ध १० श्वि-3 श्वो हि: परस्य श्व धयति, परस्य स्खं का घयति वा धै-क । कुटारे अस्वभे दे । परस्पर त्रि पर+धीमायां वित्वम् सुट् च । अन्य न्यस्मिन पदार्थे । स्त्रीनपुंसकयोस्तु मा विभक्तिक ग्रामु यमुच् । परस्पराम् परस्पर - मिति सर्व विभक्तौ । परस्मैपद न० परस्म परोद्देशेन पदं फलनोधनं यस्मात् । व्याकरणो. क्षु तिवादिसु । स्वरितेतः, अिंतश्च धातोरुत्तरनिवादिभिनय भिाई परार्थ मेव फल बोध्य ते । परा अव्य पृ-श्रा । प्रातिलोम्थे प्राधान्ये. धर्घणे, श्राभिमुख्य , त्यागे, विक्रमे, भृगार्थ, गतौ, भङ्ग, अनादरे, तिरस्कारे, प्रत्यावृत्तौ च । बन्ध्याकोश्यां “परा वामनपायनी"त्य के मन्नाधारस्ये शब्द दे। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy