SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [६८१] कोकिलया हि डिम्बस्फोटनाद क्षया नीडस्थं काकडिम्बमपसार्य स्वडिम्ब तत्र स्थापिते काक्या सेडिम्बबद्याऽसौ पुष्यते इनि लोक प्रसिद्धिः । परमतादयोऽप्यन । अन्यपाल ते त्रि०। वेश्यायाम् स्त्री० परपूर्जा स्त्री० पर इतरः पूर्वो यम्या: । “पतिं हित्वापंकष्टं स्वमु त्कृष्टं या निवते । पर पूर्वेति सा प्रोके त्यक्तायां पुनर्भुवि स्त्रियाम् । पराग पु० भज्यते सेव्यतेऽनेन माग: उत्कर्षः कर्म० । अत्यन्तोत्कर्ष "लब्धपरभा गतयेति रघुः । भांगः खण्डः कर्म । श्रेष्ठांश, ६त०। परस्य भागे अंगे। परभृत् पु० परं कोकिलडिम्ब खडिम्बबुद्ध्या विभर्ति, भकिम् । काके । परम् अव्य० पृ-अमि । नियोगे, च्वं पे केवले च | परम त्रि० पर परत्व माति मा-क। उत्कृष्ट, प्रधाने, श्राद्य, प्रणवे च । परमम् अव्य० पर+मा-डमि । अनुज्ञायाम, स्वीकारे च । पर जर्षि पु० परमं ब्रह्म ऋति मच्छति जानाति वा कप-गतौ इन् । • 'कट प्रति परम यस्मात् परमर्षि स्तत: स्मृत" इति निरुक्त ब्रह्मवेतरि । कर्म । श्रेष्ठ सुनो। [संन्यासिभेदे । परमहंस पु० कर्म । कुटी च कादिषु चतुर्भु सन्नग्रामिषु मध्य' परमाणु पु० कर्म । वैशेषिकनिड्डे पृथिव्यादीनां चतुणा भूतानां घणक रूपावयवारम्भके सूक्ष्मभूते । परमात्मन् घु० कर्म । 'अात्माऽस्य जगतो यस्मात् सर्वोत्कत्रियो मतः । परमात्मा पर ब्रह्म तेन वेदे प्रकीर्तित" इत्य के परब्रह्मणि परमान्न न० कर्म । पायमे दुग्धपकेऽन्न देवादिप्रियत्वात् परम त्वमस्य परमायु पु० परममायुर्यस्य प० । असनहरू । परमायुस न० परम शेषावधक आयुर्जीवितकालः । मनुष्यादीनां ज्योति पोक्त शताब्दादिकाले | विस्तरस्तु बाचस्पत्ये । परमेश्वर पु० कर्म । जगत्सृथ्यादिकार के सगुण त्रिमूर्ति के ब्रह्मरिण, चक्रवर्तिनि न्टपे च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy