________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[६८०
स्तने | "प्रायः पयोधर तमुबतिरत्र हेतु रित्य गटः नारिकले, कशेरुणि, कोप्रकारे च ।
[दयोऽप्यन । पयोधि पु. पयां मि धीयन्तेऽत्र पयस्+धा-कि । समुद्रे पयोनिध्यापयोर पु० पयो जल रजत रन्ज-ड | खदिरे । पयोलता स्त्री० पयःप्रधाना लता शाक। क्षीरविदार्याम् | पयोव्रत न० पयोमानपान रून व्रतम् । हादशाह : साध्य व्रतभेदे । पर लि. पृ-भावे अप, कर्तरि अच् या । अन्य स्मिन् भिमे दूत्यर्थ,
उत्तरे, दूरे, सीमापरिच्छिन्न, श्रेष्ठे च मोने, केवले, ब्रह्माणि च
न) । ' हे ब्रह्मणी वेदितव्ये परञ्चापर" मिति श्रुतिः । शत्रौ पु०॥ पर:शत न० शतात् परे नि० । शताधिसंख्यायां, तत्म यातेप च । परःश्वस अथ० वः परे दिने नि । अागामिपरदिवसात् पर-. स्मिन् दिने ।
[न्निते घु च । परःसहस्त्र न० सहस्त्रात् परे नि । सहस्राधिकसंख्यायां त म ख्यापरकीय लिपरस्येदम् छ-कुछ च । परसम्बन्धिनि । उपनायिकायां स्त्री० परच्छन्द पु. ६त | परेच्छायां परच्छन्दानुवन्तिनीय जट: परस्य
छन्देन छन्दो यख । पराधीने लि० । परजात लि. परस्मात्, परकट कपोषणाचा जातः जन-ड । अन्येन
जाते, परप्रयत्नेन पुष्टे च ! परतन्त्र वि० परस्तन्त्र प्रधान यस्य ! पराधीने परायत्तादयोऽन्यत्र । परत्व न० परस्य भावः त्व । वैशेषिकमतसिद्दे गुणभेदे, भेदे च | परपाकनिटत्त पु० परार्थः देवातिथ्याद्य थे: पाकस्त सान्नित्तः ।
'टहीत्वाग्नि समारोप्य पञ्च यज्ञान्न निर्व मेत् । परपानिधत्तोऽ.
सावि"त्य त पञ्चयज्ञाकारके | परपाकरत पु० परस्य पाकस्तत्र रत: रम-त । 'पञ्च यन्नान् स्वय
कत्वा परानमुपजीवति । सतत प्रातरुत्थाय परपाकरतश्च म" '. इत्य त परपकानभक्षणे सतत प्रत्ते । नोपजीविनि । परपिण्डाद लि. परख पिण्ड ग्रासमन्ति अद-अगा। नित्य परामरपुष्ट पु. परया का क्या पुष्टः पुष-क्का सर्व नाम्नः पुंवत् । कोफिले
For Private And Personal Use Only