________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[६७७]
पथिद्रुम ए० पथ-इन कर्म । खदिरवृक्ष । पथिन् पु० प य+नि । (पथ) ख्याते अध्वनि । पथ्य लि. पये चिकित्मानुमारिमार्गाय हितम् । चिकित्सोपयोगिनि
रोगिसे ये वस्तु नि, हितकारके च | हरितकीच, वग्याकर्कोश्याञ्च स्त्री पथ्य याक . कर्म० । तण्ड लीयशा के । पद स्थेये भ्वा० पर० ० सेट । पदति अप्रादीत् अपदीत् । पद गौ दि० प्रा० सक० अनिट । पद्यते अपादि । पद गतौ अद० चु० आत्म सक० सेट् । पदयते अपपदत । पद न० पद-। चिड़े, स्थाने, पादे, उद्यमे, वाणे, वस्तुनि शब्द
दे, (सुतिङन्तरूपे) प्रदेशे, लोकपादे च । पद न० पद-किम् पादे । किरणे पु० । पदग लि० पदेन गछति गन-ड | पदातिके | पदधाम ए० पदस्य गोष्पदै क देशभरतस्य न्याप्तः तन्नामाचरं यत्र ।
गोक्षुरन्दमे । ६०। पदस्वापको। पदवि(वो) स्ती० पद-अपि वा डीप । पथि 'पदाजि . पादास्यामजति ई वीभावाभावः पदादेश: । पादगामिनि पदाति पु० पादाभ्यामतति अत-इन् पदादेशः । पदगामिनि । पदार्थ पु० पदबोध्योऽर्थः शाक० । अभिधेये, वस्तुमाले सर्व या शब्द
बोध्य त्वात्तथा त्वम् ।
पुपद्भवां गच्छति गम-ड | पादेन गामिनि । [नापकग्रन्थभेदे च । पद्धति(ती) स्त्री० पद+हन-तिन् वा डीप । पथि, पङक्तौ पूजादिपद्म न० पद+मन | कमले, गजमुखादिस्थ, विन्दु समुदाये कमला
कारेण सैन्या देर भिनिवेशनरूपे व्य होंदे, निधिभेदे, "अर्बुदमा" मिति पर्यायनानोक्तायां दशाव दसखायां, तत्संख्यातेषु, पुष्कर
मूले, सीसके, धातौ, शरीरस्य', नाड़ीचक्रभेदे च । पद्मकन्द पु० ६त० । शाल के । पद्मकाष्ठ न० ६०० | प्रोधिभेदे ।
[भूर्जपत्र । मझकिन् पु० पाकानि गजविन्दुजालाकृतयो विन्दवः सन्त्य ख इनि । ,
For Private And Personal Use Only