________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[६७८]
पद्मकेशर पु. ६त । कि अल के, पद्मावराटममीपस्थ पीतवणे केशाकारे पदार्थे ।
[कर्म० । कमलमध्ये न. पद्मगर्भ पु० पद्मं विष्णु नाभिपद्म गर्भमुत्पादकं यस्य | चतुर्मुखे ब्रह्मणि । पद्मचारिणी स्त्री० पद्ममित्र चरति स्थानं परित्यज्य दूर गच्छति
णिनि । उत्तरकुरुदेशे प्रसिद्द लताभेदे । पद्मनाम पु० पद्मनाभौ यस्य अच । विष्णौ । पद्मपत्र न० ६त। कमलपत्र । पद्मस्य पत्र वाहनमित्र | कमलमले । पद्मपुराण न० पद्ममधिकृत्य कृतमण् तस्य लुक् कर्म० | महापुरा
___णान्तर्गते पुराणभेदे । . यद्मपुष्प पु० पद्म मिव पुष्य यस्य । कर्णिकारटने । पद्मवन्ध पु० पद्माकारो बन्धः सन्निवेशः । शब्दालङ्कारभेदे । पद्मवन्धु पु० ६ न० । सूर्य, भ्रमरे च । पद्म मित्रादयोऽप्यत्र । पद्मभू पु० पद्म विष्णो मिपद्म । सत्पत्तिस्थानौं यस्य । चतुर्मुसे
ब्रह्मणि । पद्मोद्भवादयोऽप्यत्र । पझराग न० पायेव रागो यस्य । रक्तवर्ण मणिभेदे (माणिक) । पद्मलाञ्छन पु. पद्म लाञ्छनमस्य । सूर्य, ब्रह्मणि, टपे, कुबेरे च पनवासा स्त्री० वसत्यत्राधारे घञ् ६त । सरस्वत्यां लक्ष्मप्राम, लवङ्ग ___च | पद्म निवासो निलयो यस्याः । पद्मनिवासादयोऽप्यन । पद्मवीज न० ६त । कमलबीज (कमलगाट्टा) । पद्मवीजाम न. पद्मवीजमिवाभाति प्रा+भा-क | (माखना) जलज फलभेदे ।
[कुसुम्भपुष्पे च । पद्मा स्त्री० पद्ममस्त्यस्य अर्श आद्यच । लच्ययाम, लवङ्ग, मनसादेव्या, घनाकार पु० ६त । पद्म युक्त तद्योग्य वा अगाधे जलाशये । पद्माट मु० पद्मावट ति अट-अच् । चक्रमर्दयक्षे (दादमर्दन) । पद्मावती पु० पद्म अस्त्यर्थ मउप मस्य व: दीर्घश्च । (पद्मा) नदीभेदे।
मनसादेव्यां, पद्मचारिणोलतायाञ्च । पद्मासन न० पद्ममिवासनम् । योगशास्त्र प्रसिद्ध अामनभेदे ।
For Private And Personal Use Only