SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्त्रमङ्ग पु० पत्रस्येव भङ्ग : खण्डो यत्र । स्तनादौ पत्र खण्डासति- रूपेण लेख्ये तिलकादौ। गौरा० पत्रभङ्गीत्ययाव । पत्त्ररथ पु० पत्त्रं पच्च ः रथव गतिमाधन यस्य । पक्षिणि । पत्रलेखा स्त्री० पत्त्रस्य लेखा | चन्दनादिना पत्राकतिलेखने ७५० । स्तनादौ तथालेख्ये तिल कादौ । पत्त्रवल्ली स्त्री० पत्त्रस्य वल्ली श्रेणीव । चन्दनादिना लेख्ये पत्राणा श्रेणीतल्ये तिलकाकारे पदार्थे । पत्वश्रेष्ठ पु० पत्त्रेण श्रेष्ठ | विल्ववृक्ष। पत्वमूचि स्त्री० पत्त्राणां चिरिव | कण्ट के । पत्चाङ्ग न. पत्त्रेषु अङ्गति अच, पत्त्रमेवाङ्गमस्य वा | भूर्जपत्त्र' (वकम) काठभेदे, रक्तचन्दने च । [पत्रयुक्ताङ्गुल्याकारे तिलक दें । पत्चाङ्ग लि स्त्री० पत्त्रसहिताङ्ग लियब । चन्दनादिना स्तनादौ लेख्ये पत्ताञ्जन न० पत्र लेखनपत्रमज्यतेऽनेन ल्यु ट् । मस्याम् । पत्तालु पु० पत्त्राकत चालुः। कालालुभेदे । पत्तावलि स्त्री० ईत० । पर्यश्रेणौ पत्त्राणां लेख्य पत्त्राणामावलौ च । ___वा ङीम् । पत्रभङ्ग । [खार्थे कन तत्थ । पत्ती स्त्री० पद-ष्ट्रण् डीघ् । लिपौ तदाधार त्वात् पत्रे च । पतिन् पु० पत्र पक्षः अस्त्यस्य इनि । पक्षिणि, शरे, श्येने, रधिनि, पर्वते, ताले च | पर्ण युते वि. ! पत्ताग न० पत्रकता ऊर्णा (रेशम) अस्त्यस्य अर्श अद्यत् | पट्टवस्त्र, __कौघे ये । पत्रघु उर्णा यस्य । श्योनाकक्ष पु० । पथ गतौ भ्वा०प० स० सेट् । पति अपयत् । पथ गतौ वा चु० उभ० पा भ्वा० प० सक० सेट् इदित् । पन्य यति ते पन्थति | अपपन्यत् त । अपन्थीत् । पथ पु० पथ-अच | मार्ग, पथि । पथिक लि. पन्थान गच्छति पथिन्+कन् । देशान्तरयानाय ग्टहा-. निसृत्य पथिगन्तरि । [कपिलद्राक्षायाम् । पथिका स्त्री० पथ पथिगमनाय हिता अनायासभच्यत्वात् ठन् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy