________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ६७५]
चिन् पु० पतत्रोऽस्यास्ति इनि । पचिणि पतत्रिणौ ।
यतद्ग्रह पु० पतत् मुखादिभ्यः स्रवत् जलादि ग्टहाति । (पिकदानी ) पात्रभेदे |
पतवालु वि० चु० पत-चालुच् । पतनशीले पातुके ।
पताका स्वी० पत्यते बोध्यते योधादिभेदोऽनया पत- आकन् । वंशपरि देये त्रिकोणाकारे वस्तखण्ड े, सौभाग्ये, नाटकाङ्गे, अङ्क, केतौ, छन्दोमन्योक्त लघुगुरुव्यक्तिज्ञानार्थं चक्रभेदे च ! पताकिन् वि० पताका + अस्त्यर्थे इनि । पताकाधारिणि । ज्योनि पोक्त तदाकारवति रिष्टस्व के चक्रभेदे पुढं ।
o
पति पुं० पां-डति । भर्त्तरि । अधिपतौ त्रि० | स्त्रियां वा ङीप् । पतित वि० पत-क्त । चलिते, गलिते सम्र्झादित्यागादिजन्यदुग्दृष्टवत जने च "पतितानां न दाहः स्या" दितिं स्मृतिः ।
पतिम्बरा स्वी० पतिं वृणीते - खच् । खेच्छया पतिवरणकारिकायां कन्यायाम्, कृष्णजीर के च । [धवायां स्त्रियाम् पतिवत्नी स्वी० पतिरस्यस्या मतुप् नि० नुक्, मस्य वः, ङीप् च । पतिव्रता स्त्री० पतिः पतिसेवन' व्रत यस्याः । सत्यां योषिति । पुत्ति पु० पद-तिन् | सेनायाम् | तिन् । गतौ, (१ रथः, १ गज : ३श्रश्वाः, ५ सेनाः ) एतत् संख्यान्विते सेनाभेदे च स्त्री 1
०
पत्नी स्त्री० पति + यज्ञसम्बन्ध े ङीप् नुक् च । पतिकृतयज्ञवत्यां विधिना ऊढ़ायां योषिति ।
पत्र न० पत-ष्ट्रन् । वाहनमात्र पर्णे पचिणां पत्त े, लेखनाधारे द्रव्ये, धातुमयपत्वाकारे द्रव्यं च । लिभ्यां स्त्री० ङीप् ।
पत्रगुप्त पु० श्त० । (काटानिजु) वृक्ष |
पवना स्वी० पर्ने घना सातला |
पत्त्रदारक पु० पत्राकारः दारकः कर्म० । (करात्) क्रकचास्त े । पत्रपुष्प पु० पत्त्रमेव पुष्यमित्र सुगन्धित्वात् यस्य । रक्ततुलस्यास् । मंज्ञायां कन् । लुनग्यां स्त्री० ढाप् ।
For Private And Personal Use Only