________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[६७४ पकगोमुखा" इति गीता । वणिजां पणाया" इति भट्टिः । परणाया स्त्री० पण-खार्थे प्राय-ततः-अ। व्यवहारे "न चोपलेभ पणाधित वि. पण-बाय-क्व । स्तुते । आयाभावपक्ष पग्पितमप्यत्र । पणितव्य त्रि. पण-तव्य | विक्रेतव्ये, स्तोतव्ये, व्यवहार्ये च यत् । पल्यमण्यत्र ।
[बतौ स्त्री० टाप । पण्ड पु. पण-ड तस्य नेत्वम् । क्लीवे, निषफले च । तत्त्वानुसारिण्या पण्डापूर्व नपण्ड फलासाधनमपूर्वम् । वस्तुतः फलसाधनयोग्य फला
नुपहिते धर्माधर्मात्म केऽष्टे यथा सन्ध्यावन्दनादेरभावे दुरदृष्ट जायते सन्ध्यावन्दने तु तस्या नुत्पत्त्या फलानुपहित' दुरदृर
नग्यतीति तत्पण्डापूर्वमिति मीमांसा । तात्मर्थन विदुपि ! पण्डित पु० पण्डा तत्त्वानुगा बुद्धि तास्थ तार० इतन् । शास्त्रपण्यवीथी स्त्री० ६त० । विक्रेयद्रव्यविक्रयशालायां (हाटचाला) हट्टे
च । स्वार्थ कन् । प वीधिका, पण्यशाला चान्यत्र । पण्यस्त्री स्त्री• कर्म० | वेश्यायाम, पण्य ङ्गनादयोऽप्यत्र । पवाजीव पु० पण्येन क्रयविक्रयद्रव्येणाजीवति या+जीव अन ! पणिगजने।
अपपतत्-त ६ पत गतौ अद० चु० उभ० सक०, ऐये अक० सेट। पतयति-ते पत ऐश्ये दि० प्रा० अक० सेट । पत्यते अपतिष्ट । पत गतौ भ्वा० पर०सक, ऐश्ये अक० ज्वला० सेट् । पतति अपप्तत् । मतग पु० पतत्यनेन पत: पक्ष स्तेन गच्छति गम-ड । विहङ्गमे । यतङ्ग पु० पतन् सन् गछति गम-सन् डिच्च । सूर्यो, शलभे,
(फडिङ्ग) खगे, शालिभेदे, मधूकक्ष च । पतङ्गिका स्त्री० क्षुद्रः पतङ्गः पतङ्गी ततः कन् | चद्रमक्षिकायाम् । पतञ्जलि पु० पतन् अलिर्य स्मै नमसवात् शक० । पाणिनीयस्त्र -
भाष्यकारे, योगसूत्वकारे च सुनिभेदे । पतत् पु० पत-शट । पक्षिगि । बतच पु० पतन्त वायते -क। पक्षियां पच (पाका) । प्रतत्रि पु० पत-अतिन् । पहिणि, पतली पत त्रयः ।
For Private And Personal Use Only