________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[६७३1
घट्ट न० पट क्त नेट ट या तस्य नेत्त्वम् । नगरे । चतुष्पट, राजादि
लेख्यपत्र, (पाट्टा) पीटे, "ललाट पट्ट मिन्यु गटः । फलके (ढाल) राजसिंहासने, उत्तरीयवस्त्रे, कौघेये, (रेशम) पेषणे च ।
पापाणे पु० । पट्टज न० पट्टात् जायते । पट्टनिर्मिते वस्त्रे (रेशमिकापड़ । पट्टदेवी स्वी० पट्ट राजासने देवी कताभिषेका स्त्री। राजमहिषाम्
(पाटराणी) पट्टमहिध्यादयोऽन्यत्र । . [प्रधाननगरे । पट्ट(त्तोन न. पट(त)न्ति जना यत्र पट-पत, वा तनन् । नेट् । यहरङ्ग न० पट्ट रज्यतेऽनेन रन्ज-करणे घङ । (वकम्) इति
ख्याते पदार्थे । ल्युट । पहरञ्जनमण्यत्वा । पगाक पु० कर्म ० (नालित ) शाकभेदे । [पट्टि लोध्रादयोऽन्यत्र । पट्टिकालोध्र पु . पट्टिकाकारः लोधः। ( पटियालोध ) लोध्रमे दे । पट्टिन् पुपु पट्ट+अस्त्यर्थं दूनि । रक्तलोधे । पट्टिल पु० पट्ट अस्त्यर्थ दूलन् । पूतिकरज । पठ लिखिताक्षरवाच ने भ्वा०पर० तक सेट् । पठति अपाठीत्-अपठीत् । पड गतौ भ्वा० प्रा० सक० सेट इदित् । पण्डते अपण्डिष्ट । पड संहतौ वा चु० उ० पने भ्वा० अक० सेट् इदित् । पण्ड्यति
ते पण्डति अपपण्डत्-त अपण्डीत् । पण व्यवहारे (क्रयविक्रयादौ) स्तुतौ च भ्वा० प्रा० सक० सेट। पणा.
यति-ते पणते व्यवहारे त पणायति इत्य व । अपणायीत् अप
णाविष्ट अपणिट | पण पु, पण्यतेऽनेन पण-अच् । मुल्ये, धने, तान्ने कर्ष परिमिते
(पयसा) ख्याते द्र्य च | भावे अच् । भृतौ, छूते, ग्लहे, (पराजये, इद देयमित्यव) नियमे । व्यवहारे च "मा काकिनी ताश्च
पणश्चतस्र” इत्य न चतु:काकिनीपरिमाण च । पणन न. पण-भावे ल्य ट् । विक्रये । पणव पु० स्त्री० पण व्यवहार वाति वा-क। पटहभेदे “पणवा
For Private And Personal Use Only