________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१]
अनुकल्प पु० कल्पते विधीयते इति कप-विच्-अव् कल्पोविहितः अनु व्हीनः कल्पो मुख्यकल्पादधमः प्रा०स०| गौणकल्प, प्रतिनिधौ च । यथा मध्वभावे गुडः । अनुकामीन लि० कामस्य अभिलाषस्य सहशमनुकामं साहश्य ऽव्ययी० ततः गच्छतीत्यर्थे ख । यथेष्टगमनशीले ।
अनुकार पु० अनु+क्ल - वञ । देशभाषादिभिः सदृशीकरण | अनुकूल त्रिकूतमावरणं स्न ेहेनानुबन्धमिति यावत् अनुगतस्त अत्या०स०| सहचरे, महाये, खपच्चपातिनि, व्यलङ्कारशास्त्रप्रसिद्ध नायकभेदे च । सा० १परि ।
अनुक्रम पु० अनु+क्रम - घञ् न टङ्गिः । परिषायाम् । श्रानुपूर्व्यं अव्ययीof यथाक्रमे अव्य० ।
अनुक्रमणिका स्त्रो० अनुक्रम्यते यथोत्तरं परिपाच्या यारभ्यतेऽनया अनु + क्रम - करणे ल्य ुट् स्त्रीत्वात् ङीप् खार्थे के हखः । अनुक्रमज्ञापके, प्रन्याद्यंशे वक्तव्यस्य, ग्रन्यशेषे च उक्तार्थसमुदायस्य संग्राहके पुराणादेरंशविशेषे । स्वार्थे काभावेऽनुक्रमणीत्यपि, तत्रव । अनुक्रोश पु० अनुक्रोशत्यनेन कुश आह्वाने रोदने च घञ । दयायाम् । चानुगतः क्रोशं गतिस० । प्राप्तक्रोश के लि० । [ च । अनुग लि० अनु + गम-ड । पश्चाहामिनि, सहचरे, श्रानुलोम्यां गते अनुगत लि० अनु + गम-त । पश्चाहते, सहगते, बानुलोम्यं, गते, सामान्यधर्मग्रहणेन संग्टहोतेऽखिले विशेषे च ।
अनुगम पु० कालु+गम—घञ_ बृद्ध्यभावः । पश्चाहमने, सहायीभवनें, च्यानुलोग्यकरणे, सामान्य धर्मेण सर्वेषां विशेषरूपाणां संग्रहे च । अनुगुण वि० अनकूलो गुणो यस्य । धनुकूले ब्अनुगते च । अनुग्रह ए० अनु+ग्रह- अप् । अभीष्टसम्पादनेच्छारूपे प्रमादे, यानुकूल्य े, अनिष्टनिवारणपूर्व केष्टसाधनेच्छारूपायामभ्युपत्तौ, “विरूपोन्मत्तनिः स्वानामवुत्सापूर्वकं हि यत् | पूरणं दानमानाभ्यामनुग्रह उदाहृत” इत्य् कलचणे दरिद्रादिपोप च । ग्रहो ग्रहणं
දී
For Private And Personal Use Only