________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[] ६७२ ]
पट दोप्तौ चु० उम० व्यक्र० सेट् । पाठयति ते अपीपटत् त । पट वेष्टने द० चु० उभ० सक० सेट् । पटयति ते अपपटत् त ! पट वि० पश्यते वेष्यते व्यच् । वस्त्रं । स्त्रियां गौ० ङोप | पियालहक्षे पु० । पुरस्कृते वि०
पटकार पु० पटं करोति क ण् । तन्तुवाये । पटकुटी स्त्री० पटनिर्मिता कुटी शा० । पटशर न० पश्यते यावेच्यते पट-ति, भूतपूर्व वस्त्र | पठन्निव वेष्टित दूत्र चरति चर-अच् । चौरे पु० | "पटल न० पट - वेष्टने कलन् । (चाल) छदिषि | स्त्रीत्वमप्यत ङीप् । टचे, ग्रन्थभेदे च पु० ।
'पटवासक पु० पटान् वासयति सुरभीकरोति
वासके कुङ्कुमादिचूर्णे ।
सटह पु० न० | पटेन हन्यते हन, पट इत्येवं शब्दं जहाति वा हा वाड | ढक्कावा । ममारभे पु० ।
[पटग्टहादयोऽयत्र । पटमये ग्टहे (तत्रु) पटत् चर । जीर्ण
For Private And Personal Use Only
वास --
- राव न
गौ
•
| वसन
मटि (टी) स्वी० पट - इन् वा ङीप् । घटभेदे, कुम्भिकाष्टले च । मटोर न० पट - ईरन् । चालन्याम् मूलके, केदारे, मेघे, बंशमारे, खदिरे, उदरे, कन्दर्पे, चन्दने च । " परिपीतपटीररसेरलम् ” इत्युद्भटः | उच्च, हरणीये च त्रिः |
पटौयस् वि० प्रतिशयेन पटुः ईयसु । प्रतिशयकार्ख दक्षं । पटु त्रि० पट - उ । नपुणे, नोरोगे, तीच्ण स्फुटे, निष्ठुरे धूर्त्ते च | स्त्रियां वा ङीप् । पटले पु० । लवणे, पांशुलवणे कलाके चन । पटुजातीय लि० पटुप्रकारः जातीयर् । पदुप्रकारे | पटुपर्णी स्वी० पटूनि पर्णान्यस्याः । स्वर्भचीरिणीच े । पटुरूप लि० प्रयस्तः पटुः प्राशस्य रूपस् । यतिमयदव | पटल पु० पट - श्रोलच् । स्वनामख्याते लताभेदे । वस्तुभेदे २० । पटोली (सिका) स्त्री० अपकृष्टः पटोल, ङीप् (भिङ्गा) शताव लतायाम् । स्वार्थे कन् । तत्रैषार्थे ।