SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दित्रिक मिति पात्रपञ्चकोद्देशेन कतथे विकृत पावण श्राई पञ्चाना पात्रायां समाहारः । पञ्चसु पात्र घु। पञ्चप्रदीप पु० पञ्च प्रदीपा यत्र । अारात्रिकायें पञ्चप्रदीपात्म के दीप पावभेदे । [पार्श्वप पुष्पित, इत्य के अश्वभ दे । पञ्चभद्र पु० पज्ञसु देहस्थानेषु भद्रः । “पञ्चभद्रस्तु हृत्पृ मुखपञ्चभूत न० पञ्चानां भूतानां समा हारः । वैशेषिकायुक्त घु चित्यप्ते. जोवा युव्योमात्मकेषु भूतेषु । पञ्चम वि० पञ्चानां पूरणः पञ्चन्+मट । येन पञ्च संख्या पूर्य ते नरिमन् । स्त्रियां डीम् । माच चन्द्रस्य पञ्चमकला क्रियारूपायो तिथौ च । पचमकार न० पञ्चानां मकारादिवर्णानां समाहारः । तन्त्रोत छ मद्यमांसमतस्य मुद्रामैथुनेषु । पञ्चमहायज्ञ पु० महान यजः महायज्ञ ततः कर्म । नित्य ग्टहस्थकर्तव्येषु खाध्याय पाठाग्निहोत्रयागातिथिपूजनपिटतर्पगावलिका ख्ये घु पञ्चप, पञ्चस्तूनादोघापनोदकेषु कर्मसु । पञ्चयज्ञशब्दोऽप्यत्रार्थे । पञ्चमास्य पु० पञ्चमः स्वर भेदः श्रारखे तदेकदेशकण्टे यस्य । कोकिलें पञ्चमं रौति कोकिल” इति हि स्मयं ते । पञ्चमल न० समा० वि० | "विल्वशोनाक गाम्भारीपाटलागणिका. रिकाः । पञ्चमलमिति ख्यात" मित्य तो पाच नभेदे | पञ्चरल न० समा०वि० । विद्रुमं हो रकं नीलं पद्मरागञ्च मौक्तिकम् । पञ्चरत्न मिदं प्रोक्तमित्य क्त घु पञ्चसु रत्न षु । पञ्चरात्र न. “रावन्तु ज्ञानवचनं ज्ञाम पञ्चविधम् स्मृतम् । पंञ्चरा मिति यात"मित्व को पञ्चज्ञानसाधने नारदाद्युक्त ग्रन्यमे दे । पञ्चलाङ्गलक न. पञ्चभिर्लाङ्गलैः स्वर्गमयैः काय त के-क | घोड़___महादानमध्ये महादानभेदे । पञ्चलोहका न लौह धातुः समा० वि० । “सुवर्ण रजत तात्र रङ्ग नागं तथैव च । पञ्चलो हमिति प्रोक्त"मित्य क्त धावपञ्चके । भट गतौ बा• पर० सक० सेट् । पढति । अपाटीत् अपटीत् । । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy