________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चतन्मात्र न तदेव तन्मात्र पञ्चानां तन्मात्राणां समाहारः ।
सायादि सिद्देष महाभतकारणीभूतेषु शब्द प्य रूपरस गन्धमा
त्राधारेघु पञ्च सु सूक्ष्मभूतेषु ।। पञ्चत्व न० पञ्चानां टथियादिभताना भावः त्व। मरणे, तल हि
दे हारम्भकभूतानां स्वखांशस्य खेघ, स्वेधु प्रवेश: इति तस्य पञ्चरू
पता | तन । पञ्चताप्यन । पञ्चदश त्रि. पञ्चदशानां पूरणः डट् । येन पञ्चदशमलथा पूर्य ते त
स्मिन् | स्त्रियां डीप । सा च चन्द्रस्य पन्जयोः पञ्चदशक ला क्रि यारूपायां पूर्णिमायाममावस्यायाञ्च तियौ, विद्यारण्य वाते वेदा
न्नग्रन्यभेदे च । पञ्चधा अन्यः पञ्चप्रकारम् पञ्चन्+धाच । पञ्चप्रकारे । पञ्चन त्रिः पचि-विस्तारे अनि । (पाच) सङ्खयायुक्त । पञ्चनख पु० पञ्च नखा यस्य । हस्तिनि, व्याघ्र च । पञ्चनखयुक्त
लि० ते च शशकादयः “शशक: शनकी गोधा खड़ी कूर्मच
पञ्चमः । भच्यान् पञ्चनखेष्वाद्ध” रिति मनुः । पञ्चनद पु०पञ्च नद्यो यत्र । 'वितस्तेरावती चन्द्रभागा मटे सरिहरा ।
शतः विपाशा च तेन पञ्चनदः मत्रत” इत्या के (पञ्चाव) इति ख्या ते मद्रदेशे। पञ्चानां नदीनां समाहारः | काशीस्थासु "किरणा 'घ'त पापा च गुप्रतोया सर खतो । गगा च यमुना चैत्र पञ्च नद्यः प्रकीर्तिता” दूत्य कासु मिन्द्र नाधवतीर्थ समिहित सु
पञ्चसु नदीषु । पञ्चपर्णी स्त्री० पञ्च पञ्च पनि प्रतिपर्ण यस्याः । (गोरक्ष वा कु.
लिया) क्ष पभ दे | स्वार्थे कन् अत्र व । पञ्चपल्लव न० समा० हिगुः । “अाम्राश्व स्य पटलायजोडम्बर पल्लवा: ।
पञ्चपल्लवमित्य क्त” मित्य क्त वैदिक कर्म गिण “पनसानं तथाश्वत्यं वटं वकुलमेन चेति तन्त्रोक्त तान्त्रिककर्मणि च स्थाप्यघटोपरि
देये पल्लव पञ्चके । पञ्च पात्र न. पञ्च पावाणि श्रावोद्दश्यानि यत्र । देवपक्षयं पित्रा
For Private And Personal Use Only