________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[६६७]
पङ्क्तिवीज पु. पङ्क्ति भूतानि वीजानि यस्य । वर्धर वृक्ष । पङ्ग, त्रि० खजि--पगादेशः नुक् च | गतिहीने स्त्रियां उड् । शन चरे घु।
[पतिम: पचा । पच पाके भ्वा० उ० सक० अनिट । पचति ते । अपाक्षीत् अपक्त । पच व्यक्ती कारे भ्वा० अात्म० अनिट् । पचते । अपक्त । पच विस्तारे चु० उ० सक० सेट् दूदित् । पञ्चय ति ते अपपञ्चत् न। पचनी स्त्री० पच्यतेऽनया ल्य ट् । बनधीजपूर के जम्बीरभेदे । . पचम्पचा स्त्री॰ पचति पच अच ट० मुम् हित्वङ्क । दारुहरिद्रायाम् । पज प्रावरणे श्वा० पर० स० सेट् दूदित् । पति अपञ्जीत् । पज्ज पु० पद्भ्यां ब्रह्म गावर गाभ्यां जायते जन-ड । पूरे, पङ्गयां द्रोऽजायते” त श्रुतिः ।
[नचत्रपञ्चके च । पञ्चक न० पञ्चानामयययम् कन् । पञ्चसं त्यायां ज्योतिषोक्त धनिष्ठादिपञ्चकषाय पु. कर्म ० "जम्व शाल्मलिवा व्यालं बकुल' वदर तथा ।
कषायाः पञ्च विज्ञेया" इत्य के घु पञ्चसु क पाये। [पाचनभेदे । पञ्चकोल न० पञ्च कोलं कगामल कृष्णा चयाग्निनागरि त्य के पञ्चकोष पु० पञ्च कोपा वावरका यस्य । वेदान्तोको अन्नमयादिपञ्च
कोपाभिमानिनि जीवे । समा०वि० । पञ्चसु अन्नमयादिको
पाख्ये घु देहादिषु न । पञ्चगव्य न० गोविकारः यत् पञ्चानां गयानां समाहार: 1 'पञ्चगव्य'
'दधिक्षीर रात गोमूत्रगोमयं रित्य के षु दध्यादिषु पञ्चसु । मञ्चचूड़ा स्त्री० पञ्च चूड़ा यस्याः । अपरोभेटे । मञ्चजन पु० पञ्चभिः भूतैर्जन्यते जन-घञ् न वृद्धिः मनुष्ये, दैत्यभेद
च यस्यास्था कृष्णस्य पाञ्चजन्य : शाजातः । पञ्चतत्त्व न० मद्यमांस तथा मत्यो मुद्रा मैथुनमेव च ५ञ्चतत्त्व
मिदं प्रोक्तमिति तन्त्रोक्नेषु मद्यादिषु पञ्चक्षु, सायाद्युक्त घु भूम्या
दिषु पञ्चसु भूतेषु च। पञ्चवटी रवी० वटो वृक्षः समाधि। ."अश्वस्यो विल्वर क्षच वट
For Private And Personal Use Only