SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [६६७] पङ्क्तिवीज पु. पङ्क्ति भूतानि वीजानि यस्य । वर्धर वृक्ष । पङ्ग, त्रि० खजि--पगादेशः नुक् च | गतिहीने स्त्रियां उड् । शन चरे घु। [पतिम: पचा । पच पाके भ्वा० उ० सक० अनिट । पचति ते । अपाक्षीत् अपक्त । पच व्यक्ती कारे भ्वा० अात्म० अनिट् । पचते । अपक्त । पच विस्तारे चु० उ० सक० सेट् दूदित् । पञ्चय ति ते अपपञ्चत् न। पचनी स्त्री० पच्यतेऽनया ल्य ट् । बनधीजपूर के जम्बीरभेदे । . पचम्पचा स्त्री॰ पचति पच अच ट० मुम् हित्वङ्क । दारुहरिद्रायाम् । पज प्रावरणे श्वा० पर० स० सेट् दूदित् । पति अपञ्जीत् । पज्ज पु० पद्भ्यां ब्रह्म गावर गाभ्यां जायते जन-ड । पूरे, पङ्गयां द्रोऽजायते” त श्रुतिः । [नचत्रपञ्चके च । पञ्चक न० पञ्चानामयययम् कन् । पञ्चसं त्यायां ज्योतिषोक्त धनिष्ठादिपञ्चकषाय पु. कर्म ० "जम्व शाल्मलिवा व्यालं बकुल' वदर तथा । कषायाः पञ्च विज्ञेया" इत्य के घु पञ्चसु क पाये। [पाचनभेदे । पञ्चकोल न० पञ्च कोलं कगामल कृष्णा चयाग्निनागरि त्य के पञ्चकोष पु० पञ्च कोपा वावरका यस्य । वेदान्तोको अन्नमयादिपञ्च कोपाभिमानिनि जीवे । समा०वि० । पञ्चसु अन्नमयादिको पाख्ये घु देहादिषु न । पञ्चगव्य न० गोविकारः यत् पञ्चानां गयानां समाहार: 1 'पञ्चगव्य' 'दधिक्षीर रात गोमूत्रगोमयं रित्य के षु दध्यादिषु पञ्चसु । मञ्चचूड़ा स्त्री० पञ्च चूड़ा यस्याः । अपरोभेटे । मञ्चजन पु० पञ्चभिः भूतैर्जन्यते जन-घञ् न वृद्धिः मनुष्ये, दैत्यभेद च यस्यास्था कृष्णस्य पाञ्चजन्य : शाजातः । पञ्चतत्त्व न० मद्यमांस तथा मत्यो मुद्रा मैथुनमेव च ५ञ्चतत्त्व मिदं प्रोक्तमिति तन्त्रोक्नेषु मद्यादिषु पञ्चक्षु, सायाद्युक्त घु भूम्या दिषु पञ्चसु भूतेषु च। पञ्चवटी रवी० वटो वृक्षः समाधि। ."अश्वस्यो विल्वर क्षच वट For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy