________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ६६८ 3
धात्यावशोकमः । शास्त्र पञ्चपटीय क्त"त्यु के घु अश्वत्थादिष्ठ पञ्चरु
वृक्ष घ, रामायण प्रसिद्धे जनस्थानस्थ स्थानभेदे च । पञ्चवक्त पुल पञ्च वक्त गिण यस्य । शिवे रुद्रानभेदे च । पचि-विस्ता
रे-अच् पञ्चं धक्तमस्य । सिंहे, पञ्चास्थपञ्चमुखादयोऽयत्र । पञ्चवल्कल न० समा० वि० । 'न्यग्रोधोडम्बरावस्थान वेतमवरूक लम् ।
पञ्चवल्कल मित्य नामित्य को षु वटादियल्कलेप । पञ्चवाण पु० पञ्च वाणा यस्य । 'सम्मोहनोन्मादनौ च शोघ यस्तापन
तथा । स्तम्भनति कामस्य शराः पञ्च प्रकीर्तिता' इत्य क्लश
रपञ्चकर तो कामे । पञ्चशरादयोऽप्य स्त्र । पञ्चशस्य न० समा०वि० । 'धान्य मुद्रास्तिला माघाः यवाः सिद्धष्ट -
कोऽथ वा । पञ्चशस्वमिति प्रोक्त मिथ त प धान्यादिषु । पञ्चशाख पु० पञ्च शाखाकारा अङ्ग लयो यत्र । हस्ते । पञ्चशिख पु० मुनिभेदे, 'वोढः पञ्चशिखस्तति पुरागम् । पञ्चसुगन्धिक 'कर्पूरक कोललवङ्ग पुष्पगुवा कजातोफलपञ्चकेन । समांश
भागेन च ये जितेन मनोहरं पञ्चसुगन्धिकं स्या'दत्य के प मिलित
सुगन्धिद्रव्येषु । पञ्चसूना स्त्री० पासूनाः प्राणियधस्थानानि । “पञ्च स्तूना ग्टहस्थस्य
चूली पेपण्युपस्करः । कण्डनी चोदकुम्भश्चे'त्य लघु पञ्चस की.
ट बधस्थानेषु । पञ्चाग्नि पु० पञ्च अग्नय उपाखा यस्य । छन्दोग्य 'बेथ यथा सौम्य !
पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्तीति प्रश्नपूर्वक प्रदर्शितान्यां स्वर्गमेघादिसु पञ्चसु स्थानेष अग्नित्वेनोपासनरूपायां विद्यायाम
'पञ्चाग्नयो ये च विणाचिकेता' इति तिः । पञ्चाग्निमति च । पञ्चाङ्ग न. समा०वि०। 'त्वक पत्र कुसुमं मूलं फलञ्चैकस्य शासिनः ।
एकवस्थ उ पञ्चाङ्ग मित्य तो एकट क्षस्थ त्वगादिषु पञ्चस, 'तिथिरिश नक्षत्र योगः करण मेव च । पञ्चाङ्गमेत दिन यामित्व कप तिथ्यादिषु च । पञ्च अन्नानि यस्य । ‘जपहोमौ तर्पणञ्चाभिमेको विनभोजनम् । पञ्चाङ्गोपासन लोके पुरश्चरणमिष्यते” इति
For Private And Personal Use Only