SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ 444] पक्षद्दार न० पचे पार्श्वे द्वारम् । (खिडकी) पार्श्व द्वारे | पक्षपात पु० पक्षे अन्याय्य साहाय्ये पातः अभिनिवेशः । अन्यायमा हाये पक्षपातिता स्वी० पचपात + अस्त्यर्थे इनि तस्य भावः तल् । माहाय्य करणाभिनिवेश, पचाभ्यां पतने च " न पर' पथि पचपातितेति नैषधम् । ० Acharya Shri Kailassagarsuri Gyanmandir यक्षान्त पु० पचखान्तो यत्र | अमावास्यायां पूर्णिमायाञ्च तिथौ । पक्षिणी स्त्री • पत्रतुल्य हनी विद्यते व्यस्था इनि | बागामिवमानदिनाभ्यां युक्तायां रात्रौ । [कारे वात्सायनमुनौ ए० । यक्षिल त्रि०पक्षः साहाय्यमस्त्यर्थे इलच् | साहाय कारके | न्यायभाष्ययक्षिन् पु० पक्ष+श्रत्यर्थे इनि । वाणे, विहङ्गमे च । यक्ष्मन् न० पक्ष-मनिन् | नेत्रावर के लोनि, पद्मादेः केशरे, बादेरत्यल्पभागे, खगादेः पन्ते च । पङ्क पु० न० पचि-घञ् नि० । कुत्यम् | कसे, पापे च | पङ्ग (ङ्के) जन० पङ्के जायते जन-ड पत्र ग्रलुक् स० । पद्म े, सारसपक्षिणि च । पङ्कजन्मादयोऽप्यव । पङ्गशूरण पु० पङ्क े पूरण इव । शालूके I पङ्कार पु० पङ्कस्ट छति ऋग् उप० । शैवले, सेतौ च । पङ्क+अस्त्यर्ये इलच् । कई मतिदेशे | पङ्किल यङ्क रुह न० पङ्क े रोहति रुह - अनुक् स० । पद्म े, सारतखगे च ! पक्ति स्त्री० पचि - क्तिन् । मजातीय सन्ततौ (पांत) पञ्चाचरपादके, दशाचरपाद च छन्दोभेदे, दशसङ्ख्यायाञ्च तेन पङ्क्तिरथ इति दशरथसंज्ञा । पृथिव्यां गौरवे, पाने, प्रपञ्चे च । पक्तिदूषक पु० पङ्क्ति श्राद्ध भोजनापानामावलिं दूपयति दुष- णिच् एव ल् | अपाङ्क्तेये श्रादादौ भोजनीये fecare | विस्तरस्तु वाचस्पत्ये । पङ्क्तिपावन पु० पङ्क्ति श्राद्ध भोजनार्थमुपविष्टानामावलिं पुनाति यु-पिच्-ल्यु | श्राद्ध भोजनार्थमुपविष्टानां पतिपवित्रताकारके विद्यादौ । विस्तर वाचस्पत्यं । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy