SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भ्यास पु० नि-+अस-कर्मणि, मावे या घञ् । स्थाप्यद्रव्ये ( गच्छित ) ___ अर्पणे विन्यासे, संन्यासे च । [अतिप्रिये च त्रि। न्युल पु० नि+उल-अच् । सामवेदाघु घटसु प्रणवेषु | मनोहरे, न्युज वि. नि+उज-घञ् कृत्वाभावः । अधोमुखे कुअ । । कुजो ) ___ यसपात्रभेदे (दर्भमयम्न चि) पु० । कर्म रङ्गफले न० । न्यू न लि० न्यूनयत नि+अन-परिमाणे अन् । ऊने गझ च । प पु० पत. पा-वा ड पवने, पातरि, पर्ण, पाने च । पक्का पु. पचति पच-किप करण-अच् कर्म० । शबरालये। पक्विन त्रि० पच-लि-ततो-मम् । पाकनि त । पक्क त्रि. पव-का तम्य व: । परिणते, दृढे, विनाशोन्मुख, तपाके च पक्कलत् पु. पकं करोति स-किप । निम्बरले । पक्ष परिग्रहे चु० उम० मक० सेट् । पनयति ते अपपक्षत् त । पन्न परिर हे अद० चु• उभ० सक० सेट् अयं भ्वादिश्च पर० । पक्ष त पक्षायति ते अपप'शत् त अपक्षीत् । पक्ष पु. पन-अच् । शुक्रवष्णप्रतिपदादिपञ्चदश्यन्त पञ्चदशतिय्यात्म के काले, खगानां पतत्त्रे (पाका) शरस्य पङ्क्षस्थे पत्र, केशात् परः । सम हाथै, यथा केशपन इत्यादि। पार्श्व, ग्टहे, न्यायोक्त संदिग्धसाध्यवति पदार्थे, यथा पर्वतो वह्निमान् । विरोधे, बले, सहाये.. सख्यौ, चुल्लीरन्ध्र राजकुञ्जरे, खगे, बलये, समूहे, पिछे, देहा., च। पक्षक पु० पक्षव कायति के-क | पाद्वारे (खिड़की) । पक्षता स्त्री॰ पक्षस्य भावः । न्यायोक्त अनुमानेच्छाभाव समानाधि करण साध्यवत्तानिश्चयाभावे यत्र वमादिक साध्यते तत्र धर्मिणि वहिमत्त्वनिश्चयामाचे एव पनत्व तत्र सनिश्चयसत्त्वे तु अनुमाने - च्छामत्त्वएव पनता नेतरथेति ल्याये स्थितम् । यक्षति स्त्री० पन्नस्य मलम् ति | पक्षारम्भके प्रतिपदि तिथौ खगानां यक्षस्य मले च ( डाना ) । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy