SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [६६४ ] नैसर्गिक त्रि. निसर्गेण स्वभावेन निर्छ तः ठक । स्वाभाविक । नैस्विंशिक वि. निस्विशः प्रहरणमस्य ठक् । खगने यो झरि । नो अव्य० नह-डो। अभावे । नीचेत् अव्य० नो च चेन छ । निषेधे । नोपस्थाट त्रि. न. उपतिष्ठति स्था-टच । दूरस्थे । हीने "अन्न __ वादी क्रियाद्देषी नोपस्थाता निरुत्तर" दूति समुत्य के दुष्टचा दिभेदे । नौ स्त्री० नुद-डौ। जलोपरि लवनसाधने तरणिभेहे। स्वार्थ कन् । नौकायन वार्थे । नौकादण्ड पु० त० । नौकायाः चालनार्ये पायव काट दण्ड (दांड़)। [न्य ककृतिरप्यनाथ । न्यकार पु० न्य+क-घञ् । नीचकरण तिरस्कारे च । तिन् । न्यग्रोध पु० न्यक् रुवि रुध-अच् । यटचा, शमीटन वाहय विस्तारकतव्यासरूप परिमागो (बांजो) सर्वाणि न्यकत्य स्थिते विष्ण, विषपण्या मोहनौषधौ च मूषिकपण्या स्ती० कीम् । न्यग्रोधपरिमण्डला स्त्री०"स्तनौ सुकठिनौ यस्या नितम्ब च विशा.. लता । मध्य क्षीणा भवेद्या मा न्य बोधपरिमण्डले"त्य कला णायां नामि । गभेदे च । न्यङ्गु पु. नितरामञ्चति नि+अन्च-उ कुस्वम् । मुनिम दे, बारा न्यङ्गभूरुह पु० न्यङ्गुरिव भूरुहः । श्योनाने । तस्य बद्धगृङ्गा कारत्वात्तथा त्वम् । न्यच वि. निम्नमञ्चति नियन्च-किन् । नीचे निम्ने ! ज्यञ्चित लि. निअिन च-क्त । अधःक्षिप्त । न्यस्त त्रि. नि+अम-क्क | क्षिप्त त्य, विटे, निहिते च । न्याद पु० नि+अद-घञ् न घसादेशः । भोजने । न्याय पु• नि+ई-इन् वा घञ। उचिते गौतमोक शास्तभेदे, तदुक्त प्रतिज्ञादिपञ्चकप्रातिपादिकवाक्यविशेघे, नोती नयोपाये, भोगे, युक्तौ, युक्तिमलदृष्टान्तभेदे च । न्याय्य त्रि० न्यायादनपेत यत् । उचिते, युक्तियुत च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy