________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ६६३ ]
नैमित्तिक लि. निमितादागतम् ठक । पुत्र जमादिनिमित्तमाश्रिय
विहिते जातेश्यादौ नित्य नैमित्तिक चरे”दिति स्मृतिः । नैमित्तिकलय पु० कर्म • “चतुर्युगाहनान्ने ब्राह्मो नैमित्तिको
लयः” इत्य त ब्रह्मदिनावमाने जगतां प्रलये । नैमिष न० तोय भेदे निमेण विष्णु ना तत्रासुरविनाशात् तथात्वम् । नमेय पु० नि+मि-यत् खार्थेऽण | विनिमये परीवत्त । लेयग्रोध न० न्यग्रोधस्य विकारः अण तस्य नल क् । वट फलादौ । नैयायिक लि. न्याय वेत्त्यधीते वा ठक् । न्यायज । नरन्तर्य न० निरन्तरस्य भाव : ष्यत्र । अबिच्छेदे । नैराश्य न० निराशस्य निष्कामस्य भावः ष्यत्र । अाशाम्पून्य त्व नै
राश्य परम सुख"मिति पुराणम् । मऋती स्त्री० नि तेरियम् अश् । दक्षिणपश्चिमायां विदिश ___"ने तों दिशमाश्रये” दिति स्मृति: । नेमल्य न गिर्मलस्य भावः यज । निर्मल त्व' स्वच्छत्ये । “विषयेष्व
तिसं रागो मानसो मल उच्च ते । तेष्व व हि विरागस्तु नैर्मल्य
समुदाहृत मि"त्य के विषयवैराग्य च | नैवेद्य न० निवेद निवेदनमहति ध्यञ् नि+विद-णिच् कर्मणि यत्
खाये यण वा । “निवेदनीय द्रव्यन्तु नैवेद्यमिति, कथ्यते” इति
रून त्य के देवतोद्दे शेन त्यक्तव्ये द्रय। बैबध पु. निपधानां जनपदानामयं अण् । नलनामनि-भपतौ, तद
धिकृत्य कृते ग्रन्थे, न० । तद्दे शमवे तत्सम्बन्धिनि च त्रि० ।। नैष्कर्म्य न० निश्कर्मणो भावः । विधिना सर्वकर्मत्यागे 'न कर्मणामनारमात् नै कम्य"मित गीता। [ध्यो, टङ्कशालायां नियुक्त । नैष्किक पु० निष्क हेम्नि दीनारे तदगारे ग्टहे नियुक्तः ठक् । कोपानैष्ठिक पु० निठा संसारसमाप्तिः प्रयोजनमस्य ठक् | ब्रह्मचर्य ण
यावजीव गुरुकुलबासिनि-ब्रह्मचारिभेदे । निश्चल तयास्थिति: निष्ठा तत्रासक्तः ठक् । निश्चलायां स्थितौ सतो त्रि. स्त्रियां डीप नटिकी ।
For Private And Personal Use Only